________________
णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं
॥ २३९ ॥
घोरसङ्ग्रामप्रवेशवत् । कासवेण पवेदितं, प्रदर्शितमित्यर्थः । जमादाय इतो पुव्वं, जं आदाय इति यमनुचरित्वा इत इति इतस्तीर्थादर्थं (? र्थात् पूर्वं ) अद्यतनाद्वा दिवसादिति । समुद्रेण तुल्यं समुद्रवत् व्यवहरन्तीति व्यवहारिणः वणिजः ॥ ५ ॥ यथा तेऽतिक्रान्ते काले समुद्रम् -
५०१. अतरिंसु तरंतेगे तरिस्संति अणागता ।
तं सोचा पडिवक्खामि जंतवो ! तं सुणेह मे ॥ ६ ॥
५०१. अतरिंसु० सिलोगो । अतरिष्यन् तरन्ति तरिष्यन्ति च तद्वत् सम्यग्मार्गमनुचर्य तीतद्धाए अनंता जीवा संसारोघमतरिंसु सङ्ख्येयाः तरन्ति साम्प्रतम्, अनंता तरिस्संतऽणागतं ति । तं सोच्चा तमहं श्रुत्वा भवदादीन् श्रोतॄन् प्रतिवक्ष्यामि । जायन्त इति जन्तवः, जम्बूस्वाम्यादीनां आमन्त्रणम्, हे जन्तवः । तं सुणेह मे चरित्तममां आइक्खिसामि । तदन्तमार्गावपि तदन्तर्गतावेव जेसु संजमिज्जति ॥ ६ ॥ ते इमे, तं जधा
५०२. पुढवीजीवा पुढो सत्ता आउजीवा तधाऽगणी ।
वाउजीवा पुढो सत्ता तण रुक्खा सबीयगा ॥ ७ ॥
५०२. पुढवीजीवा पुढो सत्ता० सिलोगो । पृथक् पृथगू इति प्रत्येकशरीरत्वात् । आउजीवा तधाऽगणी, पुढो सत्ता इति वर्त्तते । तण-रुक्खग्गहणणं भेदो दरिसितो ॥ ७ ॥
१ रुक्ख खं १ खं २पु१५२ ॥
Jain Educationlational
For Private & Personal Use Only
XXXX X****
पढमो सुयक्खंधो
११ मग्ग
उझयणं
॥ २३९ ॥
wainelibrary.org.