SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ २३९ ॥ घोरसङ्ग्रामप्रवेशवत् । कासवेण पवेदितं, प्रदर्शितमित्यर्थः । जमादाय इतो पुव्वं, जं आदाय इति यमनुचरित्वा इत इति इतस्तीर्थादर्थं (? र्थात् पूर्वं ) अद्यतनाद्वा दिवसादिति । समुद्रेण तुल्यं समुद्रवत् व्यवहरन्तीति व्यवहारिणः वणिजः ॥ ५ ॥ यथा तेऽतिक्रान्ते काले समुद्रम् - ५०१. अतरिंसु तरंतेगे तरिस्संति अणागता । तं सोचा पडिवक्खामि जंतवो ! तं सुणेह मे ॥ ६ ॥ ५०१. अतरिंसु० सिलोगो । अतरिष्यन् तरन्ति तरिष्यन्ति च तद्वत् सम्यग्मार्गमनुचर्य तीतद्धाए अनंता जीवा संसारोघमतरिंसु सङ्ख्येयाः तरन्ति साम्प्रतम्, अनंता तरिस्संतऽणागतं ति । तं सोच्चा तमहं श्रुत्वा भवदादीन् श्रोतॄन् प्रतिवक्ष्यामि । जायन्त इति जन्तवः, जम्बूस्वाम्यादीनां आमन्त्रणम्, हे जन्तवः । तं सुणेह मे चरित्तममां आइक्खिसामि । तदन्तमार्गावपि तदन्तर्गतावेव जेसु संजमिज्जति ॥ ६ ॥ ते इमे, तं जधा ५०२. पुढवीजीवा पुढो सत्ता आउजीवा तधाऽगणी । वाउजीवा पुढो सत्ता तण रुक्खा सबीयगा ॥ ७ ॥ ५०२. पुढवीजीवा पुढो सत्ता० सिलोगो । पृथक् पृथगू इति प्रत्येकशरीरत्वात् । आउजीवा तधाऽगणी, पुढो सत्ता इति वर्त्तते । तण-रुक्खग्गहणणं भेदो दरिसितो ॥ ७ ॥ १ रुक्ख खं १ खं २पु१५२ ॥ Jain Educationlational For Private & Personal Use Only XXXX X**** पढमो सुयक्खंधो ११ मग्ग उझयणं ॥ २३९ ॥ wainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy