________________
___ इति पृष्ट आर्यसुधर्मा जम्बूस्वाम्याद्यान् साधून प्रणिधाय सदेव-मणुआ-ऽऽसुरं च परिसं णिस्साए करेति
४९९. जइ पो केह पुच्छेन देवा अदुव माणुसा।
तेसिं तु इमं मग्गं आइक्खेज सुणेध मे ॥४॥ ४९९. जइ वो केई० वृत्तम् (सिलोगो) । जइ वो केह पुच्छेज, अति त्ति अणिहिट्ठणिद्देसे, संसारभ्रान्तिनिर्विण्णाः । देवा अदुव माणुसा । तेसि तु इमं मग्मं आइक्खेज सुणेध में । पठ्यते च-"तेसिं तु पडिसाहेज मग्गसारं सुणेह मे, alसाहितं प्रति अन्येषां साहन्ति, कधितं सत् पडिसाहेजा । मार्गाणां सारः मार्ग एव वा सारः मार्गसारः॥ ४ ॥
५००. अणुपुव्वेण महाघोरं कासवेण पवेदितं ।।
जमादाय इतो पुव्वं समुदं व धवहारिणो ॥५॥ ५००. अणुपुव्वेण सिलोगो । कथं मार्गप्रतिपत्तिरेव तावद् भवति ?, उच्यते, अणुपुव्वैण महाघोरं, अणुपुल्वेण |ति "माणुस्स खेत्त जाती०" [आव० नि० गा० ८३.] गाधा, अधवा "चत्तारि परमंगाणि०" [उत्तरा० अ० ३ गा० १] सिलोगो, अधवा "पढमिल्लुगाण उदये.” गाधाओ तिणि [आव० नि० गा० १०८-१०], एवं कम्मक्खयाणुपुव्विगाधा जाव "बारसविधे०" [आव० नि० गा० १११-१३] । दुरनुचरत्वाद् महाघोरः, अणुपुम्भिः दुस्तरम् , महापुरुषास्तु घोरमपि तरन्ति,
तेसिम पडिसाहेजा मग्गसारं सुणेह मे खं १ खं २ पु १ पु २ वृ० दी. चूपा । तेसि तु पडैि चूपा० । सुणेहि खं २ पु२ । तेसि तु इमं मग आइक्खे ज सुणेह मै बृपा ॥ २ समुदं वव खं २ पु १ पु २ वृ० दी."
Jain Education International
For Private & Personal Use Only
Everwalpelibrary.org.