SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंघो Rok सुत्वं ११ मग्गज्झयणं ॥२३८॥ ४९७. तं मग्गं अणुत्तरं सुद्धं० सिलोगो। तमिति तम् ओघतरं महापोतभूतम् । [अणुत्तरं] नास्योत्तरा अन्ये कुमार्गाः शाक्यादयः । शुद्ध इति एक एव, निरुपहतत्वाच्चैवम् , अथवा पूर्वापरव्याहतबाध्यदोषापगमात् शुद्धः । सव्वदुक्खविमोक्खणं, अन्येऽपि प्रामादिमार्गाश्चौर-श्वापदभयोपद्रुता दुःखावहा भवन्ति, भूत्वा च न भवन्ति, उदकाापप्लवैः अप्रगास्ते; भावमार्गाः अपि दुःखावहा एव ते, सम्यग्दर्शन-ज्ञान-तपोमयस्तु प्रशस्तभावमार्गः शुद्धः सर्वदुःखविमोक्षणम् । तमेवंविधं जाणेहि णं जधा मिक्खु, यथेति येन प्रकारेण, भिक्षुरिति भगवानेव । यथा स भिक्षु तवान् तथाभूतं | त्वमपि जानीषे तमेवं जानीते । अथवा हे भिक्षो ! तमेवं ब्रूहि महामुणी ! हे महामुने! ॥२॥ स्यात्-किमर्थमहं पृच्छामि ? तत उच्यते४९८. जइ 'मे केइ पुच्छेज देवा अदुव माणुसा। तेसिं तु कतरं मग्गं आइक्खेज ? कहाहि 'णे ॥३॥ ४९८. जइ मे केइ पुच्छेज. सिलोगो । देवाश्चतुष्प्रकाराः एते पृच्छाक्षमा भवन्ति, तिरिया मणुस्सा (? मणुस्सा तिरिया वा), उत्तरगुणलद्धिं वा पडुन तियं (? तिरियं) अपि कश्चिद् गिरा वत्ति(? क्ति), वयसा वि पुच्छेज्ज, तेसिं तु कतरं मग्गं, तेषाम् अजानकानां स्वयमजानकः कतरं मार्ग कथं वा कथयिष्यामि ? । अव्यावाधसुखादीनि आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च ॥३॥ १णे सं १ ख २ पु २ । णो पु १५० दी.॥ २णो खं २ पु १२० दी.॥ ॥२३८॥ Jain Educatiemaational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy