________________
त्ति न मदं कुर्यात् । तत् केन मज्जते ? गोयण्णयरेण जे विद्, गोत्रं नाम जातिः कुलं च गृह्यते, अन्यतरग्रहणात् क्षत्रियः ब्राह्मण इत्यादि, अथवा अन्यतरग्रहणात् शेषाण्यपि मदस्थानानि गृहीतानि भवन्ति । इंखिणी णाम खिसणा जिंदणा हीलणा, अन्ये ब्रुवते रिक्तता । अधवा-"गोतण्णतरेण माहणे" माहणो साधू, अहिंसगो सुन्दरो, अण्णे असोभणा ॥१॥ स्यात् य एषां मदानां एकेनानेकैर्वा मदस्थानैर्मत्तः परं परिभवति तस्य को दोषः ?, उच्यते१११. जो परिभवती परं जणं, संसारे परिवत्तती चिरं।
अदु इंखिणिया तु पाविया, इति संखाए मुणी ण मजए ॥२॥ १११. जो परिभवती परं जणं० वृत्तम् । परो नाम आत्मव्यतिरिक्तः सपक्षः परपक्षो वा, अथवा परः अस्वजनः ।। परिभवो नाम अहं जात्यादिश्रेष्ठः त्वं हीनजातिरिति, एवं कुलादिषु, नान्यत्रापि । सो अणादीए अपजते अणवदग्गे संसारे | परियत्तती चिरं, सर्वतो वर्त्तते परिवर्त्तते, चिरमिति अणंतं कालं, विसेसेण सुकुच्छितासु जातीसु कोंदिय-बेइंदियादिसु । यत्त
श्वैधं तेन अदु इंखिणिया तु पाविया, अदु इति यदुक्तकारणाद् इंखिणिका प्रागुक्ता पातयति नीचमोत्रादिषु संसारे व त्ति | पाविया । अथवा इह परत्र च भयेषु पात्यतीति "पातिका" वानरपिटिका, इह सुघरादृष्टान्तः [कल्पमाष्ये गा० ३२५२], परलोके कोकिलकश्च परिभट्ठओ सङ्कसुणओ जाओ [
] । इति उपप्रदर्शनार्थम्, एवं संखाए एवं परिगण्य मुणी ण मजए मदं न कुर्यात् ॥ २ ॥
१°यत्तती महं खं १ पु१३२ ककी। यत्तती चिरं सं २ मा की पालिका चूपा. वृपा• दीपा० ॥
XOXOXOXEXOXOXOKOKOM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.