SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुतं ॥७३॥ २ वेयालिय ज्झयणं बिइउद्देसो ११२. जे यावि अणातए सिया, जे वि य पेस्सगपेसगे सिया। इंद मोणपदं उवहिते, णो लज्जे समतं सदा चरे॥३॥ ११२. जे यावि अणातए सिया. वृत्तम् । जे त्ति अणिहिट्ठणिद्देसे । नान्यो नायकोऽस्यास्तीति अनायकः चक्रवर्ती बलदेवो वासुदेवो महामंडलिओ वा । वासुदेवो ण पव्वयति, निदानकृतत्वात् , तेन नाधिकारः । पेस्सगपेसगो णाम तेसिं चेव चक्किमादीणं जो पिढिगावाहगो प्रव्रजितः स्यात् , असावपि चक्रवर्तिप्रव्रजितः तं पूर्वदासदासं बारसावत्तेण वंदणेण बंदति । बंदमाणोऽपि वा इदं मोणपदमुवहिते त्ति, इदमिति आरुहतं मुनेः पदं मौनपदम् , पद्यतेऽनेनेति पदम् , मोक्षं गम्यत इत्यर्थः, उपेत्य स्थितः उवद्वितो । न तेन पूर्वस्वामिना लज्जा कर्त्तव्या-जहाऽहं पुव्वदासदासं वंदाविज्जामि । इतरेणापि न गर्वः-अहं सामिगसामिणा पूइज्जामि । समतं ति अराग-द्वेषवानित्यर्थः, सदा सर्वकालं चरेदित्यनुमतार्थः ॥ ३ ॥ स्यात्-कथं ताभ्यां लज्जा-मदौ न कर्त्तव्याविति ?, उच्यते११३. समयण्णयरम्मि संजमे, संसुद्धे समणे परिव्वए। जा आवकधा समाहिते, दविए कालमकासि पंडिते ॥४॥ १जे आवि अणायगे सिया खं १ खं २ पु २ । जे णाय अणाय पासिया पु१जे यावि भवे अणायगे चूपा. ११३ सूत्रगाथाचूर्णी ॥ २ पेसगपेसपेसिया ख १॥ ३जे मोण° खं १ खं २ पु १ पु २ बृ० दी० ॥ ४ सता चरे पु १ । तदा चरे खं १॥ ५ जो पहिगा वा मो०॥ ६मारुहतं चूसप्र०॥ ७ सम अण्णयरम्मि संजमे खं १ पु २ वृ० दी । समे अण्णयरम्मि संजमे खं २ पु १ । समयण्णतरम्मि वा सुते चूपा० । समे+अण्णयरम्मि-समयण्णयरम्मि इति अत्र सूत्रे सन्धिविवेकः ॥ ८जे आव खं १ ख २ पु १ पु २॥ X॥७३॥ Jain Education Lational For Private & Personal Use Only www.jainelibrary.org,
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy