________________
FoXXXXXXXXXXXake
११३. समयण्णयरम्मि संजमे० वृत्तम् । तौ हि संयतत्वं प्रति समावेव, अथवाऽयमपि छेदोपस्थानीये, एवं परिहारविशुद्धिकादिषु शेषेष्वपीति । अथ समे त्ति एकस्मिन्नेव तौ संयमस्थाने वर्त्तयेताम् , अण्णयरे व त्ति विसमे वा छट्ठाणपडितस्स, तेसु सम्यक्त्वादपि पूज्यः संयम इति कृत्वा अन्यतरे अधिके वर्तमानः पूज्यः, संयतत्वादेव । अधवा "जे यावि भवे अणायगे,जे विय पेस्सगपेस्सए" [गा० ११२] त्तिलोगिगो मानाई उक्तः, इह तु "समयण्णतरम्मि वा सुते" समे विसुए ण ममं परिचिततरं ति काउं समाणो ण कायव्वो, लहुं वा मे अधीतं ति । अण्णयरं तु एगो गणी एगो वायगो, पूर्वगतं वाचितं येन स वाचकः, न च वाचकेन मानः कार्यः । संसुद्धो णाम स एव संयमः शुद्धः यत्रासौ वर्त्तते, अथवा स एव लज्जा-मद-दोसादिएहिं संसुद्धो। समणे त्ति सम्यग् मणे समणे वा समणे। परि समंता सव्वातियारसुद्धो सव्वतो वा वए परिव्वए । स्यात् कियचिरं कालम् ?, उच्यते, जा आवकधा समाहिते, यावदस्य कथा प्रवर्तते देवदत्तो यज्ञदत्तो वा। दविओ णाम राग-दोसरहितो । स्यात्-मृतस्यापि कथा प्रवर्त्तते तत उच्यते-कालमकासि पंडिते यावत् कालं न करोषि तावन्मानादिदोषरहितेन भवितव्यम् ॥ ४ ॥ स्यात्-किमालम्बनं कृत्वेति यतितव्यम् ?, उच्यते
११४. दूरं अणुपस्सिया मुणी, तीतं धम्ममणागतं तधा।
पुढे फेरुसेहि माहणे, अवि-हण्णू समयंसि रीयती ॥५॥ ११४. दूरं अणुपस्सिया० वृत्तम् । दूरं नाम दीर्घ अनुपश्य । तीतं धम्ममणागतं तधा, धर्मः स्वभाव इत्यर्थः, १ स्थापनीये पु०॥ २ इयं तु चूसप्र०॥ ३ परुसेहि खं २॥ ४ अविहण्णू समयाऽधियासए चूपा० बुपा० दीपा०॥
in Educatioational
For Private & Personal Use Only
jainelibrary.org