________________
णिज्जुत्तिचुण्णिजयं
सूयगडंग
सुतं
॥ ७४ ॥
वर्त्तमानो धर्मो हि कालानादित्वाद् दूरः वर्त्तमानः, स तु अविरतत्वान्मानादिमदमत्तस्य दुक्खं भूयिष्ठोऽतिक्रान्तः । किच"इमेण खलु जीवेण अतीतद्धाए उच्च णीय-मज्झिमासु गतीसु असतिं उच्चगोते असतिं णीयगोते होत्था” [ भग० श० १२ उ० ७ ], तथा च अतीतकाले प्राप्तानि सर्वदुःखान्यनेकशः, एवमनागतधर्ममपि । अथवा दूरमणुपस्तिथ त्ति दृढं पस्सिय, अथवा मोक्षं दूरं पस्सिय दुर्लभबोधितां पस्सिय, जात्यादिमदमत्तस्य च दूरतः श्रेयः एवमणुपस्सिय इत्येवमाद्यतीता - ऽनागतान् धर्मान अणुपस्सिता । पुट्ठे फरुसेहि माहणे, फरुसा नाम स्नेहवियुक्ताः तैः, वाचिकाः कायिका चोपसर्गाः क्रियन्ते । तत्र वाचिकाः आक्रोश - हीलनाद्याः, कायिकास्तु वध-बन्धन - ताडना ऽङ्कन-च्छेदन - मारणान्ताः । अथवा प्रतिलोमाः फरुसा । तैरुदीर्णैः अवि हणू अपि हन्यमानाः, अविहण्णू यथा खन्दकशिष्याः, न तु खन्दकः [ कल्पभा० गा० ३२७१-७४ पत्र ९१५ ] | समयंसि यति त्ति यथा समयेऽपदिष्टं तथा रीयेते, चरेदित्यर्थः । पठ्यते च – “अविहण्णू समयाऽधियास " । अस्यार्थः - अविहणू अविहन्यमानः सम्यग् अधियासए । अधवा अविहण्णू इति हन्यमानो न हन्यात् कचित् । अथवा धर्ममस्योपदिशेत सकीटकधर्मकथिक उच्यते ॥ ५ ॥
११५. पंण्हसमत्थे सदा जए, समिता धम्ममुदाहरेज मुणी ।
सुहुमे हुँ सया अलूसए, णो कुप्पे णो माणि माहणे ॥ ६ ॥
१ रयप्रश्न इत्यर्थः चूसप्र० ॥ २ पण्णसमत्ते खं १ खं २ पु१ पु २ वृ० दी० । पण्हसमत्ते चूपा० । पण्हसमत्थे वृपा० दीपा० ॥ ३ समता वृ० दी० ॥ ४ उ खं १ खं २ पु १ वृ० दी० । अपु २ ॥ ५ कधर्यतो पण परं [णु] कोवये चूपा० ॥ ६ कुज्झे खं १ खं २ पु १ षु २ कृ० दी० ॥
Jain Education International
For Private & Personal Use Only
OXXXCY BY CXCXX CXCXCXX
पढमो सुयक्खंधो
२ वेयालियअझयणं
बिइउद्देसो
॥ ७४ ॥
www.jainelibrary.org