________________
११५. पण्हसमत्थे सदा जए. वृत्तम् । पृच्छन्ति तमिति प्रश्नः, यावत् प्रश्नान् परः पृच्छेत् तं व्याकर्तुं समर्थः । पठ्यते च-"पण्हसमत्ते सदा जते" समाप्तप्रश्न इत्यर्थः, सदा जते त्ति ज्ञानवान् अप्रमत्तश्च, अयतस्य हि क्षीरं परिचिकित्सकस्येव न वचः प्रमाणं भवति । उक्तं हि-"अद्वितो ण ठवेति परं" [
समिता गाम सम्म धम्मं उदाहरेज, "जहा पुण्णस्स कत्थती तथा तुच्छस्स कत्थती" [भाचाराङ्ग श्रु० १ म० २ उ० ६ सू० ५] | मुहुमे हु सया अलूसए, सुहुमो नाम संयमः, स हि सुहुमेण वि अतिचारेण लूसिज्जति, कथयतो वा सूक्ष्मेणापि आत्मोत्कर्षेण परहीलया वा लूसिज्जति, पूया-गारव-सकारहेतुं वा कथयतो लूसेति । अहवा सुहमे त्ति सूक्ष्मबुद्धिः कथयेत् । अलूषकस्तु स एवमनाशंसी न च मार्गविराधनां करोति । अपरियच्छंते य परे ण कुप्पेज, णेव य कधणलद्धीसंपण्णताए माणी माहणो होज्जा । अधवा-"कधयंतो ण परं[णु] कोवये" अन्यतरं कषायं गमयेत् ॥ ६ ॥ स एवम्
११६. बहुजणणमणम्मि संवुडे, सव्वढेसु सदा अणिस्सिते।
हरदे तुमे (? पतुमे) अणाउले, धम्म प्रादुरकासि कासवं ॥७॥ ११६. बहुजणणमणम्मि संवुडे० वृत्तम् । बहुजनं नामयतीति बहुजननामनः, बहुजनेन वा नम्यते, स्तूयत इत्यर्थः, स धर्म एव । सर्वलोको हि धर्ममेव प्रणतः, न हि कश्चित् परमाधार्मिकोऽपि ब्रवीति-अधम्मं करेमि । तत्रोदाहरणम्
१°णमणसि खं १ पु२॥ २ सव्वदेहि गरे अणि खं १ खं २ पु १ पु २० दी.॥ ३ हरप व सया अणारले खं १ वृ० । हरप व सिया अणाविले खं २ दी० । हरए व सदा अणाइले पु १। हरए व सया अणाउले पु२॥ ४चतुमे पद्माद इत्यर्थः ॥ ५ अणाइले इति अणाउरे इति च पाठमेदद्वयं चूपा०॥ ६पादु ख १ खं २ पु १५२॥
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org.