SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजुयं रायगडंग सुयक्खंधो र वेयालियXI ज्झयणं बिइउद्देसो ॥७५॥ सेणिओ राया । तस्स अत्थाणीए धर्मजिज्ञासायां 'के धम्मिया ?' इति । ततो पारिसदेहिं भण्णति-दुल्लभा धम्मिया, पायं अधम्मिओ लोओ। अभयो भणति-लोगस्स ताव पाएण एस पइण्णा जधा 'वयं धम्मिया' इति । परिसाए असद्दहतीए अभएण भण्णति-परिक्खामो । ततो रायाणुमए सिता-ऽसिताणि दुवे भवणाणि कारवेत्ता पउर-जणवता भणिया-जे तुम्हं धम्मिया ते धवलं गिहं पविसंतु, अधम्मिया असियमिति । ततो ते सव्वे पउरजणा धवलगृहमणुपविट्ठा । अधिगारिगेहिं पुच्छिता-किं भवंतो धम्मं करेह ? त्ति । तत्थेगो भणति-अधं करिसगो, तत्थ मे अणेगेहिं सउणसहस्सेहिं धणं उबजीविजति । अण्णो भणति-अहं वणिजो, कलोपजीवी, बंभणो मे णिचगं भुंजति त्ति । अण्णो भणति-अहं कुटुंबभरणपवित्तो किलेसभागी । किं बहुणा ?, सोयरियादयो वि 'कुलधर्मानुवर्त्तित्वाद् वयमपि धम्मिया' एवं धवलगिधमगुपविट्ठा । उक्तं च-“सोतसुतघोररणमुह०" [ ]। अध तत्थ दुवे सावगा सकृन्मद्यपाननिवृत्तिकृतभङ्गा असितभवणमणुपविट्ठा पुच्छिता भणंति-सुसाधुणो सुसावगा य धम्मिया जे सया अपमत्ता, अम्हे पुण पमादिणो स्वकृतमद्यपाननिवृत्तिकृतभङ्गा ण धवलगिहारुहा, अतो असितभवणमणुपविट्ठा इति ॥ एवं बहुजननमितो धर्म इति, तस्मिन् बहुजननमिते संवृतात्मा भवेदिति वाक्यशेषः । अन्ये त्वाहुर-बहुजननमनः लोभः, सर्वो हि लोकस्तस्मिन् प्रणतः । असंयतास्तावत् सर्वे शब्दादिविषयप्रणताः, प्रमत्तसंयता अपि तत्रैव केचित् प्रणताः, वीतकषायास्त्वप्रणताः, जे य जयणो अप्पमत्ता इति तेऽपि न प्रणताः । उक्तं च-"कोधस्स उदयणिरोधो वा उदयपत्तस्स वा कोधस्स विहलीकरणं" [भग० श० २५ उ० . सू० ८०२ पत्र ९२२, औपपा० सू० १९ पत्र ४०]। एवं योगेन्द्रियाणामपि वक्त १ अहम् इत्यर्थः॥ २ धवलगृहम् ॥ ३ धवलगृहाहः॥ ४ यतयः॥ ॥ ७५॥ Jain Educat collational For Private & Personal Use Only injainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy