________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
२ वेयालिय
ज्झयणं बिइउद्देसो
॥७२॥
बहुश्रुतत्वे वा गव्यं न याति, किमंग पुण नातिकृत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गव्यो कायव्यो ? परो वा हीलेतव्यो ? ॥ ८ ॥ ३९ ।। किश्चान्यत्
* जइ ताव णिज्जरमतो पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयट्ठाणा परिहरितव्वा पयत्तेण ॥९॥४०॥
॥ वेयालियस्स णिजुत्ती सम्मत्ता २॥ ॥९॥४०॥ भणियो उद्देसत्याधियारो । सुत्ताभिसंबंधो पुण-उक्तं प्रथमस्यान्ते "चेचा वित्तं च णातयो" [सूत्रगा० १०९] स एव वित्तं स्वजनारम्भं विहाय तपसि स्थितत्वात्
११०. तय संव जहाइ से रयं, इति संखाय मुणी ण मज्जए।
गोयण्णयरेण जे विदू, अहसेयकरी अण्णेसि इंखिणी ॥१॥ ११०. तय सं व जहाइ से रयं० वृत्तम् । तया णाम कंचुओ, स्वामित्यात्मीयाम् , उपमाने व त्ति उरगवत् , से इति स पूर्वविवक्षितः साधुः, रंज्यत इति रजः । तत् केन जहाति ? अकषायत्वेमेति वाक्यशेषः, अकंपायस्य हि सर्पत्वगिवावहीयते रजः । इति संखाय मुणी ण.मजए, इति उपप्रदर्शने, एवं संखाए सि एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, ण मञ्जए
१°लीयस्स पु २ ॥ २ चयाइ खं २॥ ३°ण माहणे, अह खं १ ख २ पु१पु २० दी० चूपा । "ण जे विद्, अह' वृपा० दीपा० ॥ ४ अहऽसेउ अण्णेसि ख १॥ ५रीयत चूसप्र०॥
॥७२॥
Jain Educa
For Private & Personal Use Only
jainelibrary.org