SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ CXCX मार्गः वैतालिकमार्गः तं आगतः प्राप्त इत्यर्थः । मण वयसा कारण संबुडे त्ति तिगुत्तो । चेच्चा वित्तं च णातयो, चेच्चा णाम त्यक्त्वा । वित्तं बाह्यमाभ्यन्तरं च, बाह्यं गो-महिष्यादि, अभितरं हिरण्ण-सुत्रष्णादि, अथवा आभ्यन्तरं विद्या-बुद्धिकौशल्यादि, शेषं बाह्यम् । णातयो ति पुव्वा ऽवरसंस्तुताः । आरम्भस्तु पचन- च्छेदनादि प्राणातिपातो वा, चशब्दात् शेषाश्रवा अपि, चेच्चा अपि वर्त्तते । संबुडे इंदिएहिं । चरेदिति अनुमतार्थे । अथवा - “परिच्चएजासि त्ति बेमि" || २२ ॥ ॥ वेतालिए पढमो उद्देसओ सम्मत्तो ॥ २१ ॥ Jain Education national [ वेयालीयज्झयणे बिइओ उद्देसभ ] उद्देसत्थाधिगारो - माणो वज्जेतव्वो । तत्थ गाधा 00000 * तव -संजम-णाणेसु वि जति माणो वज्जितो महेसीहिं । अत्तसमुकसण किं पुण हीला नुं अण्णेसिं ? ॥ ८ ॥ ३९ ॥ १ करिसत्थं खं १ खं २५२ ॥ महातवसिणा संजमे अतीव अप्पमत्तेणं अतीव च बहुस्सुतेण जइ ताव माणो वज्जितो, तेन तपस्वित्वे अप्रमत्तत्वे २ उखं १ खं २ पु २ ॥ For Private & Personal Use Only OX XXX XXXX XXXX www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy