SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं प्रयगडंग सुयक्खंधो यालियज्झयणं पढमुद्देसो ॥७१॥ १०८. दविएव समिक्ख पंडिते. वृत्तम् । दविकः उक्तः, एवं अनेन प्रकारेण योऽयमुक्तः, सम्यग् ईक्ष्य समीक्ष्य, पापं हिंसादि । अन्यथा पाठस्तु-"तम्हा दविइक्ख पंडिते" तस्मादेवं ज्ञात्वा विरताणं अविरताणं च गुण-दोसे । पावातो विरतो अट्ठारसट्ठाणातो सयणातो वा विरतो भवाहि, अभिणिव्वुडो असंजमउण्हातो सीतीभूतो । पणता वीरा | महाविधि, भृशं नताः प्रणताः, प्रणेतार इत्यर्थः, कतरं ?, जो हेट्ठा संबोहणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गः चक्रवीथिवत्, महती वीही महावीही, अधवा [भाव]वीही एव महावीधी । तत्र द्रव्यवीधी नगर-प्रामादिपन्थाः, भाववीधी तु 'सिद्धिपन्थाः णेआउअं सिवं । पाठविशेषस्तु-"पणता वीधेतऽणुत्तरं" एतदिति भाववीधी जं भणिहामि, अणुत्तरं असरिसं अणुत्तरं वा ठाणादि । सेहनं सिद्धिः, पद्यत इति पन्थाः । नयतीति नैयायिकः । शिवं नीरोगम् । “धुवं" वा, धुवो सासतो ॥ २१ ॥ स एवं प्रणत: १०९. वेतालियमग्गमागतो, मण वयसा कारण संवुडे । चेचा वित्तं च णातयो, आरंभं च सुसंवुडे चरे ॥२२॥ त्ति बेमि ॥ ॥ वेतालियस्स पढमो उद्देसओ समत्तो २-१॥ १०९. वेतालियमग्गमागतो. वुत्तं । वैतालिकं उक्तम् । अथवा विदालयतीति वैदालिका भगवानेव । वैतालिकस्य १ मुक्तिपन्थाः पु०॥ २°मातओ, मण पु । ॥३ नायओ खं १ ख २॥ ४ च परिच्चएजासि ॥ त्ति चूपा० ॥५चरेज्जसि ॥ त्ति खं १ । चरेजासि ॥ त्ति खं २ पु १ पु २॥ ६ वेतालीयस्य प्रथमोद्देशकः सं २॥ ॥७१॥ Jain Educati onal For Private & Personal Use Only mwgainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy