________________
उत्तमो नाम स तब एवं माता-पितृसुश्रूषया उत्तमो लोको भविष्यति, अन्यथा त्वधमः ॥ १९॥ एवं तैरुपसगैः क्रियमाणैः किश्चिदेवं धर्मकातरः
१०७. अण्णे अण्णेहिं मुच्छिता, मोहं जंति णरा असंवुडा।
विसमं विसमेहि गाहिया, ते पावेहि पुणरे पगम्भिता ॥२०॥ १०७. अण्णे अण्णेहिं मुच्छिता. वृत्तम् । अन्योन्येषु मूर्च्छिताः । तद्यथा-कश्चिद् भार्यायाम् , कश्चित् पुत्रे, कश्चिन्मातरि पितरि च । मोहं जंति णरा असंवुडा, मुह्यते येन स मोहः कर्म अज्ञानं वा, तत्कृतो वा नानायोनिगहनः संसारः, अथवा स्वजनस्नेहमोहिताः कृत्या-ऽकृत्ये न जानन्ति । न संवृताः असंवृताः इन्द्रिय-नोइन्द्रियतः संवररहिताः । विसमं विसमेहि गाहिया, विसमो णाम असंजमो, तं असंजमं असंयतैरेव प्राहिताः । ते पावेहि पुणो पगम्भिता, | पापानि छेदन-भेदन-विशसन-मारणादीनि प्राणवधादीनि वा, तेषु पापेषु वर्तमानाः पुणरवि गन्मीभूया उन्मार्गमाचरन्तो न | लजन्ते, पुराणश्मशानचितकमांसखादकपिशाचहस्तावसारणम् ।।२०।। अहं संसारस्स ण बीभेमि कुतस्तर्हि तव ?, यतश्चैवम्
१०८. देविएव समिक्ख पंडिते, पावातो बिरतोऽभिणिव्वुडो।
पणता वीरा महाविधि, सिद्धिपधं णेआउअं सिवं ॥ २१ ॥ १ असंखुडा नरा खं २ पु १ पु २॥ २ तम्हा दविइक्ख पंडिते खं १ खं २ पु १ पु २० दी. चूपा०॥ ३ पणए वीरे महावीहिं खं १ पु १ पु २ । पणता बीघेतऽणुत्तरं सिद्धि चूपा० । पणता वीरा महावीही इति आचा० श्रु० १ अ० १ उ. ३ सू० २॥ ४धुवं खं २ पु १ पु २ वृ० दी० चूपा० । धुर्य ख १॥
OXOXOXOXOXOXOXOXOXOS
Jain Educatinational
For Private & Personal Use Only
www.jainelibrary.org.