SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयखंधो तणा । जइ कामेहिं धणेण वा बहुप्पगारं उवणिमंतेज्ज बंधित्ता वा घरं आणेन्ज । तं जीवित णावकंखिण, तमिति तं साधु जीवितं असंजमजीवितं नावकाङ्क्षति नावकाकिणम् । णो लभंति ण सण्णवित्तए, नोकारः प्रतिषेधे, लम्भिति त्ति ण ते लभंते सण्णवेत्तए ॥ १८ ॥ किश्च १०६. सेहिंति अणं ममायिणो, माति पिति थि पती य भायरो। पासाहि ण पासओ तुमं, परलोग पि जहाहि उत्तमं ॥१९॥ १०६. सेहिंति अणं ममायिणो० वृत्तम् । असंजमं ममायंति त्ति ममायिनः, ते माति-पिति-त्रि-पति-भायरो सेहंते त्ति सेहवेन्ति । कथं सेहवेंति ? पासाहि ण पासओ तुम, तुम अतीव पासओ जं अतीव पस्ससि लोगनिरिखितो भवान् , जतो एक ऎवात्यपायभीरू पासए त्ति प्रवचनवयणेणं, कहं अम्हेहिं दुखिताणि ण पासति ? त्ति । यदि त्वं एवं दीर्घदर्शी तो परलोगं पि जहाहि उत्तमं ति, इमो ताव त्वया लोगो जढो, अम्हेहि य तुज्झ णिमित्तण अद्धितीए किलस्समाणेहिं अम्ह य वुड्डत्तणे सुस्सूसाए अकीरमाणीए पुत्त-दारे य अभरिजमाणे य परलोगो वि ते ण भविस्सति । उक्तं च या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्र-दारं भरन्तानां तां गतिं व्रज पुत्रक! ॥ १॥ २ वेयालियज्झयणं पढमुद्देस्रो ॥७०॥ । १माय पिया य सुया य भारिया खं १ खं २ । माय पिया य सुण्हा य भारिया पु १पु२॥ २णे खं २ पु १ ॥ ३ लोग परं पि जहाहि पोसणे खं १ पु २ । लोग परं पि जहासि पोसणे पु१ वृ० दी। लोग परं पिचयाँहि पोसणे खं २॥ ४पवाऽऽत्मापाय° मु०॥ JainEducati. iational For Private Personal Use Only jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy