SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ णाह ! पिय! कंत! सामिय!? अईसण ! णिप्पणत्त ! भुवणम्मि । सव्वं सुण्णं पणइणि-] पुत्ता ते पितुवियोगवेलप्पा ॥१॥ सेणी गामो गोट्ठी गणो व तं जत्थ होसि सण्णिहितो। दिप्पति सिरीए सुपुरिस ! किं पुण णियगं घरदारं ? ॥२॥ पुत्रकारणाद् एकमपि तावत् कुलतन्तुबर्द्धनं पितृपिण्डदं धनगोप्तारं च पुत्रं जनयस्ख, ततो यास्यसि, एवं कलुणाणि रुदंता । दवियं ति, दविओ राग-दोसरहितो। भिक्खणशीलो भिक्खू । सम्यगुत्थितं समुद्वितं, संजमुट्ठाणेण समुद्वितं ति । णो लब्भंति णं ति ण सकेंति सण्णवेत्तए त्ति आणेतुं ॥ १७ ॥ १०५. जहणं कामेहि लाविया, जैइ आणेज ण बंधिता घरं । 'तं जीवित णावकंखिणं, णो लम्भंति ण संपणवित्तए ॥१८॥ १०५. जइ णं कामेहि लाविया० वृत्तम् । यदीति अभ्युपगमे । कामा सद्दाति धणाति वा । लाविय त्ति णिमं १चूकॊदर्शेष्वियं गाथा खण्डितरूपैवोपलभ्यते, सा च श्रीसागरानन्दपादैर्यथानुसन्धितैवात्र मुद्रिताऽस्ति । वृत्तिकृता पुनरिय गाथा पाठभेदेनोद्धृताऽस्ति । तथाहिणाह ! पिय ! कंत! सामिय! अइवल्लह ! दुल्लहो सि भुवणम्मि । तुह विरहम्मि य निक्किव ! सुण सव्वं पि पडिहाइ ॥१॥ २ जइतं का खं १ पु १ पु २ ।जइ वि य का खं २॥३ जइणेजाहि ण बंधिउं घरं खं १खं २ पु १पु २ वृ० दी०॥ ४ जइ जीवित णावकंखए खं १ खं २ । जइ जीवित णावकंखती पु १ पु २ । जइ जीवित णाभिकखए वृ० दी०॥५संथवित्तए खं १ खं २ वृ. दी० । संठवित्तए पु १ पु २॥ JainEducationalke For Private Personal Use Only are
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy