________________
णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं
॥६९॥
अथ तं कश्चित्
पढमो १०३. उद्वितमणगारमेसणं, समणट्ठाणठितं तवस्सियं ।
सुयक्खंधो डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लेभे जणो ॥१६॥ १०३. उद्वितमणगारमेसणं० वृत्तम् । उद्वितो णाम धर्मे प्रव्रज्यायाम् । नास्यागारं विद्यते अनगारः, अनगारत्वमेषति, र वेयालियअधवा मोक्षमेव एषति। समणाणं ठाणे ठितं चरित्ते णाणातिसु वा, तपःस्थितं तपस्सियं, बारसविधे तवे । तमेवं धम्मे दृढ- ज्झयणं प्रतिज्ञं डहरा वुड्डा य पत्थए, डहरि त्ति पुत्त-णत्तुआदयः, तेसु विसेसतो हो भवति कालुणियं करेंतेसु । वड[त्ति] माति-पिति-IX पढमुद्देसो मातुल-पितृव्यादयः, पत्थए त्ति उप्पव्वावेतुं इच्छति । ते अजेमएण ठिता तण्हाए छुडाए य अवि सुस्से ण [य] तं लभे जणो, अवि मरेज ण वि उप्पव्वावेतुं सक्केति, जनानामधर्मव्यवस्थितत्वाद् जनवत् स तान् पश्यति, न तु स्वजनवत् ॥१६॥
१०४. जइ कालुणियाई से करे, जइ रोयंति य पुत्तकारणा।
दवियं भिक्खुं समुट्टितं, णो लब्भंति ण सण्णवेत्तए ॥१७॥ १०४. जइ कालुणियाई से कए (करे)० वृत्तम् । कालुणिया णाम
१ समणं ठाणठितं तवस्सिणं खं १ खं २ पु १ पु २ ० दी० ॥२ लमे जणं खं १ ख २ पु २ । लभेज णं पु १ । लमे जणा वृ० दी० ॥ ३ अजेमकेन अभोजनेनेत्यर्थः ॥ ४ याणि कासिया, जति खं २ पु१पु २ वृ० दी। "यं अकासिया, जति खं १॥
॥६९॥ ५रोवंति व पुत्त सं १ ख २ पु १ पु २ वृ०॥ ६लभिति खं १ पु २ वृ० दी। लज्जति पु१॥ ७न संथवित्तए खं १ खं २ . दी। न संठवित्तए पु १ पु२॥
FoXXXXX
Jain Educa
t ional
For Private & Personal Use Only
ww.jainelibrary.org.