SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १०१, धुणिया कुलियं व लेववं० वृत्तम् । धुणिया णाम धुणेजा कम्मं । कधं ?, जधा करणकुटुं उभयोपासलित्तं चिरेण कालेण जुण्णलेवं सततं लिप्पंते वा जोगं वा लेतीमं, उपमाने वति । कसए त्ति कृशं कुर्यात् । दिह्यत इति देहः । यथा कुडं लकुटादिभिः प्रहारैः लेपापगमात् कृशीभवति एवं साधुरपि अनशनादिभिः तपोविशेषैः कृशं देहं कुणति, देहे च सम्यक्तपोभिरेव कृश्यमाणे कर्मदेहोऽप्यपकृश्यत एव । द्रव्यकर्षणा कुड्ये शरीरे वा, भावकर्षणा राग-द्वेषौ कर्षयति यः । स एवं अनशनादितपोयुक्तः राग-द्वेषापकृष्टः अविहिंसामेव पव्वए, न विहिंसा अविहिंसा, अतस्तामविहिंसां पव्वए । कथमहिंसकः स्यादिति ? अनुधर्मो अनु पश्चाद्भावे, यथाऽन्यैस्तीर्थकरैस्तथा बर्द्धमानेनापि मुनिना प्रवेदितम् । अणुधर्मः सूक्ष्मो वा धर्मः । | पुष्पवद् वृन्तम् अप्पसत्यभावे धुगणं, तम्मि विधुए कम्मरयो विधुत एव भवति ॥ १४ ॥ स्यात्-कथं धूयते ?, १०२. सउणी जध पंसुगुंडिता, विधुणिय धंसयती सितं रयं । एवं दविओवधाणवं, कम्मं खवति तवस्सि माहणो ॥१५॥ १०२. सउणी जध पंसुगुंडिता० वृत्तम् । सउणि काउल्ली धूलीए वालेट्टितुं तद् रजः पक्षावुभौ धुन्वती ध्वंसयति, | सितं बद्धं, रञ्जयतीति रजः, एष दृष्टान्तः। एवं दविओवधाण, दविओ राग-दोसरहितो, द्रव्यमात्रमेव उवदधातीति उपधानम् , तदस्यास्तीत्युपधानवान् । कर्म क्षपति तवस्सि माहणो, समणे त्ति वा माहणे त्ति वा ॥ १५ ॥ १ कम्म खवेति सं १॥ Jain Educac ational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy