SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं पढमो सुयक्खंधो ॥६८॥ २ वेयालिय ज्झयणं पढमुदेसो मुखं णिव्वुडा अभिणिव्वुडा अभिप्रसन्नाः, यथोष्णमुदकं सीतं भूतं णिव्वुडमित्यपदिश्यते एवम् , अथवा कषायोपशमाच्छीतीभूता अभिनिव्वुडा वुचंति ॥ १२ ॥ स्यात्-तस्याभिनिर्वृतात्मनः साधोः परीषहोपसर्गाः प्रादुर्भवेयुः, ततस्तेन इदमालम्बनं कृत्वा अधियासेतव्वा१००. ण वि ता अहमेव लुप्पधे, लुप्पंती लोगंसि पाणिणो। एवं सहितेऽधिपासए, अणिहे से पुट्ठोऽधियासए ॥ १३ ॥ १००. ण वि ता अहमेव लुप्पधे० वृत्तम् । नाहमेक एव शीतोष्ण-दंश-मशकादिभिः परीषहोपसगैलृप्यामि, अन्ने |वि असंयताः पुत्र-दारभरणादिभिः शैलृप्यन्ते, तथा च चोर-पारदारिकादयः पराधीना लुप्यन्ते, अनपराधिनोऽपि कर्षकादयः करभर-विष्टयादिभिरुपलेशै प्यन्ते । एवं सहिते. एवं अनेन प्रकारेण सहिते णाणादीहिं, आत्मनो वा हितः स(? स्व)हितः, अधिकं पृथग्जनान् पश्यति अधिपश्यति । अनिहो नाम परीषहोपसगर्न निहन्यते, तव-संजमेसु वा संतपरकम ण णिहेति । से इति णिहेसे । स एव भिक्षुः कथश्चित् परीषहोपसगैः स्पृश्यते ततः सो पुट्ठोऽधियासए, अकारलोपो द्रष्टव्यः ॥ १३ ॥ स एवं परीषहसहिष्णुः१०१. धुणिया कुलियं व लेववं, कसए देहमणासणादिहिं। __ अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ॥१४॥ १ लुप्पए खं १ ख २ । लुप्पइ पु १ पु २॥ २ लोगम्मि पु १ पु २॥ ३ सहिपहिं पासर खं २ पु १ । सहिए वि पासते खं १ पु २ । सहिए व पासए पु २ वृ० दी० ॥ ॥ ६८॥ Jain Educar For Private Personal Use Only
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy