________________
[अथवा-]"अणुपत्थि पाणा" अणुपत्थि बीय-हरितादि । अणुसासणमेव परकमे, अनुशास्यतेऽनेनेति अनुशासनं सूत्रम्, यद् यथा सूत्रोपदेशेनानुशास्यते यच्चाऽऽचार्यैस्तदन्तरा, अनुशासनमेव पराक्रमः भृशं क्रमेः । स्यात् केनेदमनुशासनम् ?, उच्यते, वीरेहिं सम्मं पवेदितं, "नित्यमात्मनि गुरुषु च बहुवचनम्" [
] तेन वीरेहिं सम्म पवेदितं, अथवा सर्व एवार्हन्तो वीरास्तैः प्रवेदितम् ॥ ११ ॥ स्यादेतत्-के वीराः ? इति, उच्यते
९९. 'वीरा विरता हु पावका, कोधा-कातरियादिपीसणा।
पाणे ण हणंति सब्वसो, पापातो विरताऽभिणिव्वुडा ॥१२॥ ९९. वीरा विरता हु पावका० वृत्तम् । यो विरतः स वीरः । कुतः ? पापात् । अथवा विराजमानाः विदालयन्तीति वा वीराः सम्यगुत्थिताः संजमसमुट्ठाणेणं । स्यात् किं पापकं यतस्ते विरताः ?, उच्यते, कोधा-कातरियादिपीसणा, कातरिया णामा माया, कोधग्गहणाद् मानोऽपि गृहीतः, कातरियाग्रहणाल्लोभः, पीसणा णाम क्रोध-कातरिकादयः कषायाः, किं पीषयन्ति ? ज्ञान-दर्शन-चारित्राणि । अथवा त एव वीराः पीषणाः । पीषणा दव्वे भावे य । दव्वे कुंकुमादिपसत्थदव्वपीसणा विषादिअप्पसत्थदव्वपीसणा । भावे पसत्थभावपीसणा य अप्पसत्थभावपीसगा य, अपसत्थभावपीसणेहिं अधिकारो । त एवं पीसणा पाणे ण हणंति सव्वसो, सव्वसो नाम सव्वप्पकारेण योगत्रिक-करणत्रिकेण । पापं नाम कर्म, येन च हिंसादिकर्मणा तत् पापं बध्यते तस्मिन् कारणे कार्यवदुपचारात् कृत्वाऽपदिश्यते पापातो विरताऽभिणिव्वुडा, अभि
१विरया वीरा समुट्ठिया कोहाका खं १ ख २ पु १ पु २ वृ० दी.॥
*OXXXXXXXXXXX
Jain Educa
t ional
For Private
Personal Use Only
m.jainelibrary.org