SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पढमो गन्जुत्तिएण्णिजयं यगडंग [ सुयक्खंधो सुत् | तत्सरिक्षयान्तम् , अथवा यस्यान्तोऽस्ति तत् प्राप्तमेव वेदितव्यमिति । आह हि-"दूरस्थमपि भावित्वाद् आगतमेव" ]। तथा उद्धीन्यपि दिवि उषितो । जे पुण असंजमजीवितेण कलत्रादिपकावसन्ना इह मनुष्यलोके शब्दादिविषयेषु मच्छिता अध्युपपन्नाः । मोहं जंति नरा असंवुडा, मोहो नाम कर्म तं जंति, मोहतश्च गर्भ-जन्म-मरणादिः स एव संसारक्रमः । असंवुडा हिंसादिएहिं इंदिएहिं वा ॥ १० ॥ यतश्चैवं तेन ९८. जतयं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। अणुसासणमेव परक्कमे, 'वीरेहिं सम्मं पवेदितं ॥११॥ ९८. जतयं विहराहि जोगवं० वृत्तम् । जतयं नाम "गामे एगरादीयं नगरे पंचरादीय" [ दशाश्रु० अ० ८ सू० ११९] यत्नतः । योगो नाम संयम एव, योगो यस्यास्तीति स भवति योगवान् । जोगा वा जस्स बसे वटुंति स भवति योगवान् णाणादीया । अथवा योगवानिति समिति-गुप्तिषु नित्योपयुक्तः, स्वाधीनयोग इत्यर्थः, यो हि अन्यत् करोति अन्यत्र चोपयुक्तः स हि तत्प्रवृत्तयोगं प्रति अयोगवानेव भवति । लोकेऽपि च वक्तारो भवन्ति-विमना अहं, तेन मया नोपलक्षितमिति । अतः स्वाधीनयोग एव योगवान् । स्यात्-किमर्थं नित्योपयोगः ?, उच्यते, अणुपाणा पंथा दुरुत्तरा, अणवः प्राणा | येषु ते इमे भवन्ति अणुपाणाः, सूक्ष्मा यदुक्तं भवति । तानविराधयद्भिः [दुःखेन ] उत्तीर्यन्त इति दुरुत्तराः अतः । २ वेयालिय ज्झयणं पढमुद्देसो ।६७॥ ॥६७॥ १जततं खं १ । जयतं खं २ पु १ । जययं पु २॥ २ अणुपत्थि पाणा दुरु° चूपा० (१)॥ ३ पक्कमे खं १ ख २ पु १ पु२ वृ० दी०॥ ४धीरेहिं खं २॥ ५°पयुक्तः? पु०॥ Jain Educa t ional For Private & Personal Use Only Aw.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy