________________
पढमो
गन्जुत्तिएण्णिजयं यगडंग
[
सुयक्खंधो
सुत्
| तत्सरिक्षयान्तम् , अथवा यस्यान्तोऽस्ति तत् प्राप्तमेव वेदितव्यमिति । आह हि-"दूरस्थमपि भावित्वाद् आगतमेव"
]। तथा उद्धीन्यपि दिवि उषितो । जे पुण असंजमजीवितेण कलत्रादिपकावसन्ना इह मनुष्यलोके शब्दादिविषयेषु मच्छिता अध्युपपन्नाः । मोहं जंति नरा असंवुडा, मोहो नाम कर्म तं जंति, मोहतश्च गर्भ-जन्म-मरणादिः स एव संसारक्रमः । असंवुडा हिंसादिएहिं इंदिएहिं वा ॥ १० ॥ यतश्चैवं तेन
९८. जतयं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा।
अणुसासणमेव परक्कमे, 'वीरेहिं सम्मं पवेदितं ॥११॥ ९८. जतयं विहराहि जोगवं० वृत्तम् । जतयं नाम "गामे एगरादीयं नगरे पंचरादीय" [ दशाश्रु० अ० ८ सू० ११९] यत्नतः । योगो नाम संयम एव, योगो यस्यास्तीति स भवति योगवान् । जोगा वा जस्स बसे वटुंति स भवति योगवान् णाणादीया । अथवा योगवानिति समिति-गुप्तिषु नित्योपयुक्तः, स्वाधीनयोग इत्यर्थः, यो हि अन्यत् करोति अन्यत्र चोपयुक्तः स हि तत्प्रवृत्तयोगं प्रति अयोगवानेव भवति । लोकेऽपि च वक्तारो भवन्ति-विमना अहं, तेन मया नोपलक्षितमिति । अतः स्वाधीनयोग एव योगवान् । स्यात्-किमर्थं नित्योपयोगः ?, उच्यते, अणुपाणा पंथा दुरुत्तरा, अणवः प्राणा | येषु ते इमे भवन्ति अणुपाणाः, सूक्ष्मा यदुक्तं भवति । तानविराधयद्भिः [दुःखेन ] उत्तीर्यन्त इति दुरुत्तराः अतः ।
२ वेयालिय
ज्झयणं पढमुद्देसो
।६७॥
॥६७॥
१जततं खं १ । जयतं खं २ पु १ । जययं पु २॥ २ अणुपत्थि पाणा दुरु° चूपा० (१)॥ ३ पक्कमे खं १ ख २ पु १ पु२ वृ० दी०॥ ४धीरेहिं खं २॥ ५°पयुक्तः? पु०॥
Jain Educa
t ional
For Private & Personal Use Only
Aw.jainelibrary.org