________________
KOXOXOXOXOXOXOXOXOXXXX
तं पुण कधेन्ता न पूजा-सत्कारादीन्यालम्बनानि आलम्ब्य कथयेदित्यतो निवार्यते५७७. ण पूयणं चेव सिलोगकामी, पियमप्पियं कस्सति णो करेजा।
सचे अणढे परिवजयंते, अणाइले या अकसोइ भिक्खू ॥ २२॥ ५७७. ण पूयणं चेव० वृत्तम् । ण पूया मे भविस्सती, सिलोगो णाम जसोकित्ती, यथा नानेन तुल्यः प्रज्ञप्तविस्तरो कथको मृष्टवाक्य इत्यादि । प्रियं च न कुर्यादसंयतानां अन्यतरेण सावद्योपकारेण वा अप्रियम् । अथवा ममायं प्रियः अयं चाप्रिय इति, अथवा यो यस्य प्रियः स न तस्य पिशुनवचन-विद्वेषणादिभिः कुर्यात् कर्मकथाम् । किश्च-सव्वे अणढे अशोभना अर्थाः अनर्थाः, संयमोपरोधकृद् अर्थोऽनर्थः, अनर्थदण्ड इत्यर्थः । अणाइलो णाम अनातुरः क्षुधादिभिः परीष हैः । अकषायशीलः अकषायी ॥ २२ ॥
५७८. आहत्तधिज्जं समुपेधमाणे, सवेहिं पाणेहिं "णिखिप्प दंडं । णो जीवितं णो मरणाभिकखी, चरेज मेधावी वलयाविमुको॥२३॥ त्तिबेमि॥
॥ आहत्तहितं सम्मत्तं ॥ १३ ॥ १'लोयगामी खं २ पु १ पु २ ॥ २ पितमप्पितं खं २ पु १॥ ३ कहेजा खं २ पु १ पु २ ० दी० ॥ ४ अणाउले खं २ पु १ पु २ वृ० दी० । अणादिले खं १॥ ५ सादि भिखं १ । साय भिखं २ पु १ पु २॥ ६°त्तहीतं स खं १ । "त्तहिजं खं २ पु १पु २॥ ७णिहाय डंडं खं १ खं २ पु १ पु २ वृ० दी० ॥ ८ कंखी, परिव्वदेजा चलखं १। कंखी, परिव्वपज्जा वल खं २ पु १ पु२॥
a-Ko-Ko-Kho-KOKOKAKOKOLKol-Ko-ko-ko
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.