SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुणिजुयं सूयगडंग सुत्तं ॥२७६॥ ५७८. आधत्तधिजं समुपेधमाणे० वृत्तम् । आधत्तधिजं धम्म मग्गं समाधि समोसरणाणि य यथावदुदितानि सम्यग् उदपेक्षमाणः । सव्वेहिं पाणेहिं णिखिप्प दंड, दंडो नाम घातः। णो जीवितं णो मरणाभिर्कखी असंजमजीवितं परीषहोदयाद्वा मरणं । चरेज मेधावी वलयाविमुक्को त्ति वलया माया, ताए विमुक्तः । एवं ब्रवीमि ॥ २३ ॥ ॥ यथातथीयं त्रयोदशमध्ययनम् ॥ १३ ॥ १३ आहत्तहियज्झयणं XXXXX XOXO KEKOKEKOX ।। २७६॥ १द्वा रमणं पु० सं० । द्वा रमणं वा० मो० ॥ २ मया तए वमुक्तः चूसप्र०॥ Jain Education international For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy