________________
पढमो सुयक्खंधो
णिज्जुत्तिचुणिजुयं सूयगडंग
सुत्तं ॥२७६॥
५७८. आधत्तधिजं समुपेधमाणे० वृत्तम् । आधत्तधिजं धम्म मग्गं समाधि समोसरणाणि य यथावदुदितानि सम्यग् उदपेक्षमाणः । सव्वेहिं पाणेहिं णिखिप्प दंड, दंडो नाम घातः। णो जीवितं णो मरणाभिर्कखी असंजमजीवितं परीषहोदयाद्वा मरणं । चरेज मेधावी वलयाविमुक्को त्ति वलया माया, ताए विमुक्तः । एवं ब्रवीमि ॥ २३ ॥
॥ यथातथीयं त्रयोदशमध्ययनम् ॥ १३ ॥
१३ आहत्तहियज्झयणं
XXXXX XOXO KEKOKEKOX
।। २७६॥
१द्वा रमणं पु० सं० । द्वा रमणं वा० मो० ॥ २ मया तए वमुक्तः चूसप्र०॥
Jain Education international
For Private Personal Use Only
www.jainelibrary.org.