________________
सूयगड ४७
eXXX
१४ चोहसमं गंथज्झयणं ]
अज्झयणाभिसंबंधो-वलयाविमुको ति भावगंथविमुक्को त्ति अभिहितः, सो पुण ग्रन्थो इह वण्णिज्जति, एस संबंधो । तस्स चत्तारि अणुओगद्दाराणि । अत्थाहिगारो - गंथो जाणिऊण विप्पयहितब्बो, पसत्थभावगंथो य गच्छेतव्वो । णामणिप्फण्णे ग्रन्थे । तत्थ -
Jain Education International
ir yogesh दुविधो सिस्सो य होति णायव्वो ।
पव्वावण सिक्खावण पगयं सिक्खावणाए उ ।। १ ।। १२० ।।
गंथो पुट्ठो दुविधो० गाधा । गंथो दुविधो--दब्वे भावे य, जधा खुड्डागणियंठिजे [ उत्तरा० अ० ६ नि० गा० २४०-४२]। भावगंथो पुव्वुद्दिट्ठो । तं पुण गंथं जो सिक्खइ सो सिक्खउ त्ति वा सेहो त्ति वा सीसो त्ति वा वुञ्चति । सो पण दुविधो-सहत्थपव्वावित्ता सिक्खवित्ता । तत्थ सिक्खावणासिस्सेण अधियारो ॥ १ ॥ १२० ॥ * सो सिक्खगो तु दुविधो गहणे आसेवणे य बोधव्वो । गहणम्मि होति तिविहो सुत्ते अत्थे तदुभये य ॥ २ ॥ १२१ ॥
१ सीसो त खं १ ॥ २य खं २५२ ॥ ३ सेवणाए नायव्वो खं १ पु २ वृ० । सेवणे य णायव्वो खं २ ॥
For Private & Personal Use Only
•*• XXX X X X X X X X X
www.jainelibrary.org