________________
पढमो सुयखंधो
सुत्तं
१३ आइत्त हियज्मरणं
णिज्जुत्ति- समानम् , लब्धं अनुमानं येन स भवति लब्धानुमानः । कथं लब्धम् ?, नेत्र-वक्रविकारेण हि अन्तर्गतं मनो गृह्यते । तं चुण्णिजुयं जधा-'केयि पुरिसे ? किं वा दरिसणं अभिप्पसण्णे ? किं चास्य प्रियमप्रियं वा यदिदं कथ्यते ?' इत्येवं लब्धानुमानः स्यगडंग- परेषु कथयेत् येनाऽऽत्महितं भवति परहितं च इह परत्र च ॥ २०॥ अथवाऽयमर्थः
५७६. कम्मं च छदं च विगिंच धीरे, विणएज तु सवतो आतभावं।
रूवेहिं लुप्पंति भयावहेहिं, विजं गहाया तस-थावरेहिं ॥२१॥ ॥२७५॥
५७६. कम्मं च छंदं च विगिंच धीरे० वृत्तम् । येन कर्मणा जीवति न तेनैनं परिभाषेत्, यथा हे कोलिक !, न चैवैनं तेन कर्मणा निन्दयेदिति, यथा-चर्मकारो भवान् कोलिको वा, मा सो उजुरुहो णं गेण्हेज । छन्दं चास्य जाणेज, तद्यथा-दारुणो मृदुर्वा । अथवा छन्द इति येनाऽऽक्षिप्यते वैराग्येन शृङ्गारेण इतरेण वा, तथा-के अयं पुरिसे ? कं वा दरिसणमभिप्पसण्णे । स एवं ज्ञात्वा विणएज तु सव्वतो आतभावं, आतभावो णाम मिथ्यात्वं अविरतिर्वा, ततो अप्रशस्तादात्मभावात् सर्वतो बिनयेत् , एवं कालण्णे मातण्णे जे व खेअण्णे । तं जधा रूवेहिं लुप्पंति, रूपं सर्वप्रधानं विषयाणाम्, तत्रापि स्त्रीरूपादि, तेष्वेव मुच्छमालुप्पते, इहापि तावत् जधा "सद्देसु उ०" [ज्ञाता० श्रु० १ अ० १७ सू० १३५ गा० १६ पत्र २३३] गाधा, किमु परलोए ? । एवमेतानिन्द्रियापायान दृष्ट्वा विवजंति त्ति विद्यां गृहीत्वा ज्ञात्वेत्यर्थः, गृहीतविद्यः सन् त्रस-स्थावररक्षणं धर्म कथयन्ति ।। २१ ॥
१ विविंच सं १ खं २ पु १ पु २॥ २ तो खं १॥ ३ सव्वहा वृ० दी० । सुव्वते खं २ पु १॥ ४ पावभावं दृ० । आयभावं खं १ खं २ पु १ पु २ वृपा० दी०॥ ५भयारएहिं पु १ । भयावएहिं खं २ पु २॥
FoXXXXXXXXX
XXX*****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.