________________
-
५७४. सयं समेच्चा० वृत्तम् । स्वयं समेत्येति स्वयं ज्ञाता (ज्ञात्वा) तीर्थकरः, तच्छिष्यास्तु श्रुत्वा भासेज धम्मं हितयं पयाणं, हितं इहलोक-परलोके य । किञ्च-जे गरहिता सणिदाणप्पयोगा, गर्हिता निन्दिता, "णिदाण बंधणे" सह णिदाणेणं सनिदानाः, प्रयुजंत इति प्रयोगाः त्रिविधाः । अधवा कम्मकधा अधिकृता, तेन ये वाक्यप्रयोगा | गर्हिताः, तद्यथा-सारम्भ-सपरिग्रहं कर्म प्रज्ञापयन्ति, कुतीर्थिनः प्रशंसन्ति-एतेऽपि हि कायक्लेशादीन कुर्वते, सावद्यदानं वा
प्रशंसन्ति, न वा तथाप्रकारं कधं कहेजा जेण परो अक्कोसेज वा, त एवमादी वाग्दोषां धर्मजीवनोपरोधकत्वेन न सेवन्ते | सुधीरधर्माणः कथकाः ॥ १९ ॥ किञ्च
५७५. केसिंच तक्काए अबुज्झभावं, खुद पि गच्छेज अबुज्झमाणे ।
आउस्स कालातियारं वघातं, लद्धाणुमाणे तु परेसु अढे ॥२०॥ ५७५. केसिंच तकाए अबुज्झभावं० वृत्तम् । केषाश्चिदिति मिथ्यादृष्टीनां अबुद्धिभावं अबुज्झभावं, अबुध्यमान| भावमित्यर्थः, नैनमपरियच्छन्तं खर-फरुसाई भणेज्जा, मा भूत् क्षौद्रमपि गच्छन्ति, अबुध्यमानः क्षौद्रं च गतः आउस्स कालातियारं वघातं, यावद् येनाऽऽयुष्कालो निर्वर्तितः स तस्यायुःकालः, अतिचरणमतीचारः, आयुःकालस्य अतीचरणा वघातं देजा, पालक इव खन्दकस्य, येन चान्योपघातो भवति अथवा अक्कोसेज वा । लद्धाणुमाणे तु अणुमीयतेऽनेनेत्यनु
१ क्यशेषः प्र वा मो०॥ २ केसिंचि खं १ पु १ पु २॥ ३ खुटुं पि खं १ खं २ पु १ पु २॥ ४ असद्दहाणे खं १ त २ पु १३२ वृ० दी•॥ ५आयुस्स खं १॥ ६ वधाते खं १ ख २ पु १ पु २॥ ७'माणेण पखं २ पु १ । 'माणे खं पंख १ । 'माणे य प पु २॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org