SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं अलेवाडादि, हेडिल्लगातो अणेसणातो। अथवा जा अभिग्गहिताणं सा एसणा, सेसा असणा। जो पुण अण्ण-पाणे य | अणाणुगिद्धे से णं सक्केति परिहरितुं, सो चेव य जाणगो ॥ १७ ॥ किश्च ५७३. अरति रतिं च अभिभूय भिक्खू, बहुजणे वा तह एगचारी। एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥१८॥ ५७३. अरति रतिं च अभिभूय भिक्खू० वृत्तम् । अरतिं संयमे रतिं असंयमे त्ति, अभिभूय णामा अक्कमिऊणं । बहुजणमज्झम्मि गच्छवासी। एगचारि त्ति एगल्लविहारपडिवण्णगो । अरतिग्रहणाच्च परीसहरगहणं । एगतमोणेण तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किञ्चिद् वाकरोति, न तु यथा मौनोपरोधो भवति, संयमोपरोध इत्यर्थः । तद्यथा-"जा य भासा पाविका सावज्जा सकिरिया" [ ] किञ्च से वागरेति ? उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चाऽऽगच्छति । उक्तं हि एक: प्रकुरुते कर्म भुनत्येकश्च तत्फलम् । जायत्येको मृयत्येको एको याति भवान्तरम् ॥ १ ॥ १३ आहत हियज्झयणं ॥२७४॥ ॥ २७४॥ पत्तेयं जाति, पत्तेयं मरति ॥ १८ ॥ धर्मकथिकविशेषस्तु५७४. सयं समेच्चा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं । जे गरहिता सणिदाणप्पयोगा, णे ताणि सेवंति सुधीरधम्मा ॥ १९॥ १ बटुंजणेवा अहवेग खं १॥२ विताग खं १॥ ३ हितदं पदाणं खं १॥ ४ सणिताणप्पतोगा खं १॥५णेताणि पु २ ॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy