________________
णिज्जुत्तिचुण्णिजुयं सूयगडंग
पढमो सुयक्खंधो
सुत्तं
अलेवाडादि, हेडिल्लगातो अणेसणातो। अथवा जा अभिग्गहिताणं सा एसणा, सेसा असणा। जो पुण अण्ण-पाणे य | अणाणुगिद्धे से णं सक्केति परिहरितुं, सो चेव य जाणगो ॥ १७ ॥ किश्च
५७३. अरति रतिं च अभिभूय भिक्खू, बहुजणे वा तह एगचारी।
एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥१८॥ ५७३. अरति रतिं च अभिभूय भिक्खू० वृत्तम् । अरतिं संयमे रतिं असंयमे त्ति, अभिभूय णामा अक्कमिऊणं । बहुजणमज्झम्मि गच्छवासी। एगचारि त्ति एगल्लविहारपडिवण्णगो । अरतिग्रहणाच्च परीसहरगहणं । एगतमोणेण तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किञ्चिद् वाकरोति, न तु यथा मौनोपरोधो भवति, संयमोपरोध इत्यर्थः । तद्यथा-"जा य भासा पाविका सावज्जा सकिरिया" [
] किञ्च से वागरेति ? उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चाऽऽगच्छति । उक्तं हि
एक: प्रकुरुते कर्म भुनत्येकश्च तत्फलम् । जायत्येको मृयत्येको एको याति भवान्तरम् ॥ १ ॥
१३ आहत हियज्झयणं
॥२७४॥
॥ २७४॥
पत्तेयं जाति, पत्तेयं मरति ॥ १८ ॥ धर्मकथिकविशेषस्तु५७४. सयं समेच्चा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं ।
जे गरहिता सणिदाणप्पयोगा, णे ताणि सेवंति सुधीरधम्मा ॥ १९॥ १ बटुंजणेवा अहवेग खं १॥२ विताग खं १॥ ३ हितदं पदाणं खं १॥ ४ सणिताणप्पतोगा खं १॥५णेताणि पु २ ॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org