________________
जात्यादिमदस्थानानि हित्वा प्रव्रजितः । धीः बुद्धिः । ण ताणि सेवेज, किमुक्तम् ? न जात्यादिभिरात्मानं उत्कर्षेत, यथा पूर्वरतादीनि न स्मर्यन्ते तथा तान्यपि, न वा पश्चाजातैर्बहुश्रुतादिभिरात्मानं उत्कर्षेत् । सुष्ट धीरधर्माणः ज्ञानधर्मिणो गीतार्थाः । आसेवित्वा ते सव्वगोतावगते महेसी, ते इति धीरधर्माणः, सर्वगोत्राणि सर्व वा कर्म गुप्यते येन तासु तासु गतिषु स्वकर्मोपगाः अतः कर्मैव गोत्रं भवति । उच्चं नाम इहैव सर्वलोकोत्तमतां प्राप्य लोकाग्रं निर्वाणसंज्ञकं अगोत्रस्थान प्राप्नोति ॥ १६ ॥ स एवं सर्वमदस्थानरहित:
५७२. भिक्खू मुंतचा कइ दिदृधम्मे, गामे व णगरे व अणुप्पविस्सा।
से एसणं जाणमणेसणं चै, जो अण्ण-पाणे य अणाणुगिद्धे ॥ १७॥ ५७२. भिक्खू मुतच्चा० वृत्तम् । अर्चयन्ति तां विविधैराहारैर्वस्त्राद्यलङ्कारैश्चेत्यर्चा, मृता इव यस्यार्चा स भवति मृतार्चः, मतो हि न शृणोति न पश्यतीत्यर्थः, एवं भिक्षुरपि शृण्वन्नपि न शृणोति, पश्यन्नपि न पश्यतीत्यादि इत्यतो मुतच्चा। संयम वा मुतमुच्यते, अर्चेति लेश्या, सँ मुतलेश्यो मुतच्चा, विसुद्धाओ सम्मत्ताओ अविसुद्धाओ असम्मत्ताओ । क्वचित् सूत्रे चार्थे च दृष्टधर्मा, दृष्टसारो दृष्टधर्मा इत्यर्थः । क्वचिद् ग्रामे नगरे वा अनुप्रविश्य गच्छवासी णिग्गतो वा से एसणं जाणमणेसणं च, स एसणा बातालीसदोसविसुद्धा, तबिवरीता अणेसणा । अथवा एसणा जिणकप्पियाणं पंचविधा
१मुयच्चा सुय-दिट्ठख २ पु २ । मुयच्चा तह दिट्ट पु १० दी०॥ २ गाम व णगरं व खं १ ख २ पु १ पु २ वृ० दी.॥ ३च, अण्णस्स पाणस्स अणा खं १ खं २ पु १ पु २ वृ० दी०॥ ४ सम्मुत पु० सं०॥
Jain Education
anal
For Private & Personal Use Only
Amainelibrary.org