SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ २७३ ॥ ५७०. पण्णामदं चैव तवोमतं च णिण्णामए गोयमदं च भिक्खू । आजीवतं चैव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ॥ १५ ॥ ५७०. पण्णा० वृत्तम् । पण्णामदं चैव तवोमतं च प्रज्ञामदो नाम अहं प्रज्ञासम्पन्नः, अहं तपस्वी नान्ये इत्यतः परं परिभवति, तदेतौ द्वावपि मदौ निचितं निश्चितं वा नामयेत्, निनामेत्वं नयेद् णिण्णामयेदित्यर्थः । एवं गोत्र [ मद ] मि चशब्दाद् अन्यान्यमपि । आजीवतं चैव चउत्थमाहु, आजीवतेऽनेनेति आजीवकः मद इति वाक्यशेषः, मदेन वाऽऽजीवतीत्यर्थः । तद्यथा - जातिमदेनाजीवति, एवं कुलमदेनाप्याजीवति, नामनातीत्यनुवर्तत एवेति । से इति स पण्डितः, स्वकर्मभिः पूँर्यते गलति चेति पुद्गलः, स पण्डितश्चोत्तमपुद्गलच, उत्तमजीव इत्यर्थः । अथवा जो सोभणो लाडाणं सो पुगलो वुच्चति, जधा पुद्गलजम्मो पुग्गलजवती ॥ १५ ॥ Jain Education International ५७१. एताणि मदाणि विगिंच धीरे, ण ताणि सेवेज सुधीरधम्मा । ते सगोतावते महेसी, उच्चं अंगोतं च गतिं वयंति ॥ १६ ॥ ५७१. एताणि मदाणि विगिंच धीरे० वृत्तम् । एतानि यान्युद्दिष्टानि । विगिचेति उज्झित्वा । अहमिदानीं १ वगं चैव खं १ खं २ पु १ पु २ ॥ खं २ पु १ पु २ वृ० दी० ॥ ५ सुवीर खं १ । ८ उवेंति खं १ ॥ २ मत्वान्नयेत् चूस० ॥ ३ स्वर्यते सं० ६ गोप्ताव खं १ खं २ पु १ पु २ ॥ For Private & Personal Use Only वा० मो० ॥ ४ ताणि सेवंति सु ७ अगोत्तं खं १ ख २ पु १ पु २ ॥ पढमो सुयक्खंधो १३ आहतहियज्झयणं ॥ २७३ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy