________________
णिज्जुत्तिचुण्णिजयं
सूयगडंग
सुतं
॥ २७३ ॥
५७०. पण्णामदं चैव तवोमतं च णिण्णामए गोयमदं च भिक्खू । आजीवतं चैव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ॥ १५ ॥
५७०. पण्णा० वृत्तम् । पण्णामदं चैव तवोमतं च प्रज्ञामदो नाम अहं प्रज्ञासम्पन्नः, अहं तपस्वी नान्ये इत्यतः परं परिभवति, तदेतौ द्वावपि मदौ निचितं निश्चितं वा नामयेत्, निनामेत्वं नयेद् णिण्णामयेदित्यर्थः । एवं गोत्र [ मद ] मि चशब्दाद् अन्यान्यमपि । आजीवतं चैव चउत्थमाहु, आजीवतेऽनेनेति आजीवकः मद इति वाक्यशेषः, मदेन वाऽऽजीवतीत्यर्थः । तद्यथा - जातिमदेनाजीवति, एवं कुलमदेनाप्याजीवति, नामनातीत्यनुवर्तत एवेति । से इति स पण्डितः, स्वकर्मभिः पूँर्यते गलति चेति पुद्गलः, स पण्डितश्चोत्तमपुद्गलच, उत्तमजीव इत्यर्थः । अथवा जो सोभणो लाडाणं सो पुगलो वुच्चति, जधा पुद्गलजम्मो पुग्गलजवती ॥ १५ ॥
Jain Education International
५७१. एताणि मदाणि विगिंच धीरे, ण ताणि सेवेज सुधीरधम्मा । ते सगोतावते महेसी, उच्चं अंगोतं च गतिं वयंति ॥ १६ ॥
५७१. एताणि मदाणि विगिंच धीरे० वृत्तम् । एतानि यान्युद्दिष्टानि । विगिचेति उज्झित्वा । अहमिदानीं
१ वगं चैव खं १ खं २ पु १ पु २ ॥ खं २ पु १ पु २ वृ० दी० ॥ ५ सुवीर खं १ । ८ उवेंति खं १ ॥
२ मत्वान्नयेत् चूस० ॥ ३ स्वर्यते सं० ६ गोप्ताव खं १ खं २ पु १ पु २ ॥
For Private & Personal Use Only
वा० मो० ॥ ४ ताणि सेवंति सु ७ अगोत्तं खं १ ख २ पु १ पु २ ॥
पढमो सुयक्खंधो
१३ आहतहियज्झयणं
॥ २७३ ॥
www.jainelibrary.org.