SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ वादी अप्य[त्य]र्थमागाढप्रज्ञः। [श्रुतं ] वैशेषिकादिहेतुशास्त्राणि, तैरस्य भावितः आत्मा स भवति [श्रुत भावितात्मा । अण्णं जणं, अण्णमिति यो न भाषावान् संस्कृतभाषी वा, असाधुवादी न मृष्टवाक्, [न] सम्प्रतिपत्तिकुशलः, न च लोक-लोकोत्तरशास्त्रेषु आगाढप्रज्ञेषु भावितात्मा, स एवंविधः कश्चित् पण्णसा णाम प्रज्ञया परिभवति ॥ १३ ॥ न वा भवान् (?), उच्यते५६९. एवं ण से होति समाधिपत्ते, जे पणसा भिक्खु विउकसेति । अधवा वि जे' लाभमदेण मत्ते, अण्णं जणं खिंसति बालपण्णे ॥१४॥ ५६९. एवं० वृत्तम् । एवं ण से होति समाधिपत्ते, एवमनेन प्रकारेण समाधिश्चतुर्विधः। समाधिप्राप्तो यः प्रज्ञया KI भिक्षुरात्मानं विउक्कसेति अहं श्रेष्ठो नान्य इति । अधवा वि जे लाभमदेण मत्ते, अहं वत्थ-पडिग्गह-पीढ-फलग-सेज्जा संथारगमादी अण्णस्स वि ताव दावेउं सत्तो, किमंग पुण अप्पणो अप्पादितुं, तुम सो वा संअण्ण पाणगमवि ण लभसि, एवं सो अण्णं जणं खिंसति बालपण्णे । पुनरपि पठ्यते च-"अहवा वि जो जातिमदेण मत्तो, अण्णं जणं खिसति बालपण्णे ।" एवं अण्णे वि मदा अवुत्ता वि भाणितव्वा ॥ १४ ॥ एतान् दोषान् मत्वा तेण १पण्णवं खं १ ० दी। पण्णसा खं २ पु १ पु २॥२°कसेज्जा खं १ ख २ पु १पु २० दी०॥ ३जे लाभमयावलित्ते, खं १ ख २ पु१ पु २ वृ० दी । जो जातिमदेण मत्तो चूपा० ॥ ४ आपादितुमित्यर्थः॥ ५सो ब्वा स चूसप्र०॥ ६खानपानकमपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy