SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो १३ आहतहियज्झयणं णिज्जुत्ति ५६७. निगिणे उ० वृत्तम् । णिगिणे वि या भिक्खु सुलूहजीवी, निगिणो नाम द्रव्याचेलः । लूहो संयमः, चुण्णिजयं X तेन जीवति अन्तप्रान्तेन, लूहेति वा तेनैव रूक्षजीवितेन गर्वितो भवति, न च समो भवति अरक्त-द्विष्टैरिति, न वा सूयगडंग- अझञ्झाप्राप्तः समो भवति । आजीवमेतं तु अबुज्झमाणो, “जाती कुल गण कम्मे सिप्पे आजीवणा तु पंचविधा ।" [पिण्डनि० गा० ४३७] 'जात्या सम्पन्नोऽहम्' इति मानं करोति, प्रकाशयति चाऽऽत्मानं स्वपक्षे परपक्षे, तथा चैनं कश्चित् पूजयति एषा हि आजीविका भवति मददोषश्च, अबुज्झमाणे पुणो पुणो चाउरते संसारकंतारे विपर्यासो नाम ॥२७२॥ जाति-मरणे, किमङ्ग पुण जो सबसो चेव मुक्कधुरो लिङ्गमात्रावशेषः ? सोऽनन्तकालमटति ॥ १२ ॥ ___ जमेते दोसा समाधिमाघातममूसंताणं आयरियपारिहावीणं तस्मादिमः शिष्यगुणैर्भाव्यम् । तं जधा ५६८. जे भासवं भिक्खु सुसाहुवादी, पणिधाण होति विसारदे य। आगाढपण्णे सुयभावितप्पा, अण्णं जणं पण्णसा परिहवेजा ॥१३॥ ५६८.जे भासवं० वृत्तम् । सत्यभाषावान् धर्मकथालब्धियुक्तो वा भाषावान् । सुष्टु साधु वदति सुसाधुवादी, मृष्टाभिधानो वा क्षीर-मध्वाश्रवादि । पणिधाण ति “से कालण्णे बलण्णे" [आचा० श्रु० १ अ० २ उ० ५ सू० ३] तथा "केऽयं कं च णए पुरिसे" [आचा० श्रु० १ ० २ उ० ६ सू०५]। अक्षिप्तः पडिभणति उत्तरं भाषते प्रतिभणतीति [पडि]भाणवं, औत्पत्तिक्यादिबुद्धियुक्तः सन् प्रतिभानवान् । अर्थग्रहणसमर्थो विशारदः प्रियकथनो वा, कश्चिद् धर्मकथी अपि १अपुजमाणे चूसप्र॥ २ अमृषतामित्यर्थः ॥ ३ पडिभाणवं चूपा ० दी० । पडिहाणवं खं १ खं २ पु १ पु २ ॥ भारते य खं १॥ ५ सुविभावितप्पा खं १ पु २ तृ• दी। सुयभावियप्पा सं २ पु१॥ M ॥२७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy