________________
५०७. पभू दोसे णिरे किच्चा० सिलोगो । पभवतीति प्रभुः, वश्येन्द्रिय इत्यर्थः, न वा संयमावरणानां कर्मणां वशे वर्त्तते । अथवा स्वतन्त्रत्वाद् जीव एव प्रभुः, शरीरं हि परतन्त्रम् , मोक्षमार्गे वाऽनुपला(?पाल)यितव्ये प्रभुः। दोषाः क्रोधादयः । निरे इति पृष्ठतः कृत्वा । ण विरुज्झेज केणइ, न विरुध्येत केनचिदिति, अपि पूर्वशत्रूणामपि, अपि हास्येनापि । विरोधो विग्रहः घन्त इत्यर्थः, यद् वा यस्य प्रतिकूलम् । मणसा वयसा चेव त्ति नवकेन भेदेन । अन्तश इति यावज्जीवितान्तः ॥ १२ ॥ उक्ता मूलगुणाः । उत्तरगुणप्रसिद्धये त्वपदिश्यते
५०८. संवुडे य महापण्णे धीरे दैत्तेसणं चरे।
एसणासमिते णिचं वजयंते अणेसणं ॥१३॥ ५०८. संवुडे य महापण्णे० सिलोगो। हिंसाद्याश्रवसंवृतः इंदिय-णोइंदियभावसंबुडो वा । महती प्रज्ञा यस्य स भवति महाप्रज्ञः। धीर्बुद्धिरित्यनन्तरम् । आहार-उवधि-सेज्जाओ याचितद्रव्यं एषणीयं च चरति गच्छति चयूर्यत इत्येकोऽर्थः । एसणासमिते णिचं, तिविधा एसणा-गवेसणा १ गहणेसणा २ घासेसणा ३ । एवं सेसाओ वि समितीओ ॥१३॥ तत्राऽऽधाकर्म सर्वगुरु, अनेषणादोषः आद्यश्चेति, तेन तनिषेधार्थमपदिश्यते५०९. भूताणि समारंभ साधू उद्दिस्स जं कडं।
तारिसं तु ण गेण्हेज्जा अण्ण-पाणं सुसंजते ॥१४॥ १संवडे से मखं २ पु१पु २० दी। संवडेस मखं १॥२वीरे खं १ ख २ पु १ पु२ ॥ ३ दंतेसणं खं २ ॥ ४ भूयाई समारंभ साहुमुहिस्स जं वृ० दी। भूताई समारंभ तमुहिस्सा य जं खं १। भूयाई च समारंभ समुदिस्स य जं खं २ पु १ पु२॥ ५ अण्णं पाणं खं १ खं २ वृ० दी.॥
COM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.