SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं * ११ मग्गज्झयणं ॥२४२॥ ५०९. भूताणि समारंभ० सिलोगो । भूतानि तस-थावराणि । कथमिति ?, साधूनुद्दिश्योपकल्पितम् । तारिसं तु ण गेण्हेजा । एवं उवधिं पि । इत्येवं भावमार्गः प्रतिपन्नो भवति ॥ १४ ॥ किञ्च ५१०. पूतिकम्मं ण सेवेज एस धम्मे वुसीमतो।। जं किंचि अभिसंकेजा सवसो तं ण भोत्तए॥१५॥ ५१०. पूतिकम्मंण सेवेज एस धम्मे० [सिलोगो] । वुसीमतो त्ति, वुसिमानिति संयमवान् वसिमं वा । किञ्च- किंचि० सिलोगो [उत्तरद्धं] किंचि अभिसंकेजा सव्वसो तंण भोत्तए, यदिति आहार-उवधि-सेज्जा, अधवा यदिति यत् किञ्चिद् दोषं अभिसंकते पणुवीसाए अण्णयरं किमेतं एसणिजं अणेसणिज्जं ? । सर्वश इति यद्यपि प्राणात्ययः स्यात् ॥१५॥ इदाणि वायासमिती५११. ठाणाई संति सड्डीणं गामे नगरेसु वा। __ अत्थि वा णत्थि वा धम्मो ? अत्थि धम्मो त्ति णो वते॥१६॥ ५११. ठाणाई० सिलोगो। ठाणाणि संति सड्ढीणं, श्रद्धावन्तः श्राद्धिनः । गामेसु नगरेसु वा जाव सण्णिवेसेसु वा । सम्मद्दिट्ठीणं मिच्छद्दिट्ठीण वा तेहिं सड्डेहिं पुर्दिवं णाम पुच्छितो परेणेति मिच्छादिट्ठिणा मरुयसड्डेण तच्चणियादि १ अभिकखेजा सव्वसो तं ण कप्पते खं १ खं २ पु १ पु २ वृ० दी० । सव्वओ पु १ पु २॥ २ इयं गाथा मूलसूत्रादर्शेषु वृत्ति-दीपिकयोश्चेत्थरूपा वर्त्तते । तथा हि-हणंतं णाणुजाणेज्जा आयगुत्ते जिइंदिए । ठाणाई संति सड्डीणं गामेसु णगरेसु वा ॥ ३ परेण पुच्छितो धम्म इत्यपि तृतीयं चरणं स्यात् ॥ ॥२४२॥ Jain Education OMonal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy