SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सड्रेण वा-'हे साधो ! जं 'मिदे अम्हे ब्राह्मणं भिक्षु वा तर्पयामः, अस्त्यत्र कश्चिद् धर्मः? तुमं च मन्गडितो' । एवं पुट्ठो अत्थि धम्मो ति णो वते ॥ १६ ॥ ५१२. अत्थि वा णत्थि वा पुण्णं ? अस्थि पुण्णं ति णो वए। अधवा णत्थि पुण्णं ति, एवमेयं महन्भयं ॥१७॥ ५१२. अत्थि वा० सिलोगो [पुव्वद्धं ] । अधवा णत्थि पुण्णं ति० ॥ १७ ॥ स्याद्-अनुज्ञायां को दोषः ? प्रतिषेधे वा ?, उच्यते ५१३. दाणद्वैताए जे सत्ता हम्मति तस-थावरा। तेसिं सारक्खणट्टाए अत्थि पुण्णं ति णो वदे ॥१८॥ ५१३. दाणढताए जे सत्ता हम्मति तस-थावरा० [सिलोगो] | तं जधा-तणणिस्सिता कट्ठ-गोमयणिस्सिता संसेतया तसा थावरा य हम्मंते । तेसिं० सिलोगो [ उत्तरद्धं ] । तेसिं सारक्खणहाए अस्थि पुण्णं ति णो वदे, मिच्छत्तथिरीकरणं, जं च तेणाऽऽहारेण परिवूढा करेस्संति असंयम, अप्पाणं परं च बहूहिं भावेति तदनुज्ञातं भवति ॥ १८॥ पडिसेधे वि १ मृगाः सरलाशया इत्यर्थः ॥ २°ट्रितो मग्गचिट सं० वा. मो०॥ ३तहा गिरं समारब्भ अत्थि पुण्णं खं १ खं २ पु १ पु २ वृ० दी०॥ ४ट्टयाय जे पाणा ह° खं १ खं २ पु १ पु २ वृ० दी० ॥ ५संरक्ख पु१॥ ६ तम्हा अत्थि त्ति णो खं १ | ख २ पु १ पु २ वृ० दी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy