________________
णिज्जुतिचुण्णिजयं
सूयगडंग
सुतं
॥२४३॥
* ५१४. जेसिं तं उपकप्पेंति अण्णं पाणं तधाविधं । तेसिं लाभंतरायं ति तम्हा णत्थि त्ति णो वदे ॥ १९ ॥
५१४. कण्ठ्यम् ॥ १९ ॥ तत्र का प्रतिपत्तिः ? तुसिणीएहिं अच्छितव्त्रं, निब्बंधे वा ब्रवीति-अम्हं आधाकमादिबातालीसदोसपरिस्रुद्धो पिंडो पसत्थो । जं च पुच्छसि 'किमत्रास्ति पुण्यम् ?' इत्यत्रास्माकमव्यापारः । कथम् ?, उभयदोषोपपत्तेः । कथम् ? -
* ५१५. जे य दाणं पसंसंति वधमिच्छंति पाणिणं ।
जे य णं पडिसेधेंति वित्तिच्छेदं करेंति ते ॥ २० ॥
५१५. महातटाकान्तः सर्वैः जलचरैः स्थलचरैश्च प्रतिबोधि (?), अनुज्ञायामननुज्ञायां चोभयथाऽपि दोषः ॥२०॥ अथवा “प्रसत्येको मुञ्चत्येको, द्वावेतौ नरकं गतौ ।" [ ] एवमुभयथाऽपि दोषं दृष्ट्वा -
५१६. दुहतो वि 'जे ण भासंति अस्थि वा णत्थि वा पुणो । आयं रयस्स हिच्चा णं णेव्वाणं पाउणंति ते ॥ २१ ॥
Jain Educatio Hational
५१६. दुहओ ० सिलोगो । दुहतो वि जेण भासंति अस्थि [वा] णत्थि वा पुणो, ते भगवन्तः आयं रयस्स
१ ख २ पु १ पु २ वृ० दी ॥
१ अण्ण-पाणं खं १ खं २ वृ० दी० ॥ २ 'म्माधिवा' चूसप्र० ॥ ५ अयरस्सा एतीत्यायस्तं रत इति रजतं रजसः चूतप्र० ॥
३ च्छेतं खं १ ॥ ४ ते
For Private & Personal Use Only
XXX.XX.XoXoXoXoXoXo
पढमो
सुयक्खंधो
११ मग्ग
ज्झयणं
॥ २४३ ॥
jainelibrary.org