SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचुण्णिजयं सूयगडंग सुतं ॥२४३॥ * ५१४. जेसिं तं उपकप्पेंति अण्णं पाणं तधाविधं । तेसिं लाभंतरायं ति तम्हा णत्थि त्ति णो वदे ॥ १९ ॥ ५१४. कण्ठ्यम् ॥ १९ ॥ तत्र का प्रतिपत्तिः ? तुसिणीएहिं अच्छितव्त्रं, निब्बंधे वा ब्रवीति-अम्हं आधाकमादिबातालीसदोसपरिस्रुद्धो पिंडो पसत्थो । जं च पुच्छसि 'किमत्रास्ति पुण्यम् ?' इत्यत्रास्माकमव्यापारः । कथम् ?, उभयदोषोपपत्तेः । कथम् ? - * ५१५. जे य दाणं पसंसंति वधमिच्छंति पाणिणं । जे य णं पडिसेधेंति वित्तिच्छेदं करेंति ते ॥ २० ॥ ५१५. महातटाकान्तः सर्वैः जलचरैः स्थलचरैश्च प्रतिबोधि (?), अनुज्ञायामननुज्ञायां चोभयथाऽपि दोषः ॥२०॥ अथवा “प्रसत्येको मुञ्चत्येको, द्वावेतौ नरकं गतौ ।" [ ] एवमुभयथाऽपि दोषं दृष्ट्वा - ५१६. दुहतो वि 'जे ण भासंति अस्थि वा णत्थि वा पुणो । आयं रयस्स हिच्चा णं णेव्वाणं पाउणंति ते ॥ २१ ॥ Jain Educatio Hational ५१६. दुहओ ० सिलोगो । दुहतो वि जेण भासंति अस्थि [वा] णत्थि वा पुणो, ते भगवन्तः आयं रयस्स १ ख २ पु १ पु २ वृ० दी ॥ १ अण्ण-पाणं खं १ खं २ वृ० दी० ॥ २ 'म्माधिवा' चूसप्र० ॥ ५ अयरस्सा एतीत्यायस्तं रत इति रजतं रजसः चूतप्र० ॥ ३ च्छेतं खं १ ॥ ४ ते For Private & Personal Use Only XXX.XX.XoXoXoXoXoXo पढमो सुयक्खंधो ११ मग्ग ज्झयणं ॥ २४३ ॥ jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy