________________
*
एती त्यायस्तम् , रतइ त्ति रजः, रजसः आगमं हिच्चाणं] व्वाणं पाउणंति ते इति । एवं वाक्समितिरुक्ता, तहणात् सेसा वि समितीओ घेप्पंति, एवं च व्वाणं भवतीति ॥ २१ ॥ भगवन्तश्च
५१७. 'णेवाणपरमा बुद्धा णक्वत्ताण व चंदमा। _ तम्हा सदा जते दंते णेवाणं संधए मुणी ॥ २२॥ ५१७. णेव्वाणपरमा बुद्धा० सिलोगो । णेव्वाणं परमं जेसिं ते इमे व्याणपरमा एते बुद्धा अरहन्तः, तच्छिष्या बुद्धबोधिताः, परमं निर्वाणमित्यतोऽनन्यतुल्यम् , नास्य सांसारिकानि तानि तानि वेदनाप्रतीकाराणि निर्वाणानि अनन्तभागेऽपि तिष्ठन्तीति । दृष्टान्तः सौत्र एव-नक्खत्ताण व चंदमा, न क्षयं यान्तीति नक्षत्राणि, तेभ्यः कान्या सौम्यत्वेन प्रमाणेन प्रकाशेन च परमश्चन्द्रमाः नक्षत्र-ग्रह-तारकाभ्यः, एवं संसारसुखेभ्योऽधिकं निर्वाणसुखमिति । तम्हा सदा जते दंते, मोक्षमग्गपडिवण्णे उत्तरगुणेहिं वड्डमाणेहिं अच्छिण्णसंधणाए णेव्वाणं संधेजा ।। २२ ॥ स एवमच्छिन्नसन्धनया निर्वाणं संधमाणः उभयत्रापि
५१८. वुज्झमाणाण पाणाणं किंचंताण सकम्मुणा।
अक्खाति साधुतं दीवं पतिढेसा पवुच्चती ॥ २३ ॥ ५१८. वुज्झमाणाण पाणाणं० सिलोगो। संसारनदीस्रोतोभिरुह्यमानानां स्वकर्मोदयेन यत् तच्छुभं तीर्थकरत्वनाम तस्य कर्मण उद्यात् अक्खाति साधुतं दीवं आख्याति भगवानेव, शोभनमाख्याति साधुराख्यातम् । एतावता वा समणे वा
१ नेव्वागं परमं बुद्धा नक्खत्ताण व चंदिमा खं १ खं २ पु १ पु२॥ २ कच्चंताण सकम्मणा । आधाति खं १ खं २ पु१पु२॥
**OXXXXXXXXXo
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.