SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति चुण्णिजयं सूयगडंग सुतं ॥२४४॥ माहणे वा जा वत्थछु(?वच्छल्लु)त्तरीए दीपयतीति दीपः, द्विधा पिबति वा द्वीपः, स तु आश्वासे प्रकाशे च, इहाऽऽश्वासद्वी- पढमो पोऽधिकृतः । यस्मादाह-उह्यमानानां श्रोतसा सो दीवतो ताणं सरणं गती पतिद्वा य भवति, एतदाश्वासद्वीपं प्राप्य संसारिणां सुयखंधो प्रतिष्ठा भवति, इतरथा हि संसारसागरे जन्म-मृत्युजलोर्मिभिरुह्यमाना नैव प्रतिष्ठा लभन्ते । जं च मग्गं अणुपालेंतस्स अट्ठविधं कम्मं प्रतिष्ठां गच्छति, निष्ठामित्यर्थः, यथाऽऽख्याति तथाऽनुचरति सयं, अणिगूहितबल-विरतो जेण जीवो हिंडतो प्रतिष्ठा लभते, एप प्रशस्तभावमार्ग इति लभ्यते ॥ २३ ॥ ११ मग्ग ज्झयणं __ केरिसो पुण पसत्यभावमग्गगामी प्रतिष्ठां लभते ? कीदृशो वा भावाश्वासदीपो भवति ? ५१९. आयगुत्ते सदादंते छिन्नस्सोते णिरासवे । जे धम्मं सुद्धमक्खाति पडिपुण्णमणेलिसं ॥ २४ ॥ ५१९. आयगुत्ते सदादंते. सिलोगो। आत्मनि आत्मसु वा गुप्त आत्मगुप्तः, इन्द्रिय-नोइन्द्रियगुप्त इत्यर्थः, न ISI तु यस्य गृहादीनि गुप्तादीनि । हिंसादीनि श्रोतांसि छिन्नानि यस्य स भवति छिन्नस्सोते, छिन्नश्रोतस्त्वादेव निराश्रवः । जे धम्म सुद्धमक्खाति, य एवंविधे आश्वासद्वीपे स्थितः प्रकाशदीपः अन्येषां धर्ममुपदिशति, प्रतिपूर्णमिदं सर्वसत्त्वानां हितं सुहं सर्वाविशेष्यं निरुपधं निर्वाहिकं मोक्षं नैयायिकम् इत्यतः प्रतिपूर्णम् , अथवा सर्वैर्दया-दम-ध्यानादिभिर्धर्मकारणैः प्रति २४४॥ पूर्णमिति । अनन्यतुल्यं अणेलिसं, योऽयमनन्यसदृशो धर्मोपदेशः ॥ २४ ॥ १ अनिगृहीतबलवीर्यः ॥ २ अणासवे खं २ पु १ पु २ । अणासते खं १॥ ३ सुहम खं १॥४°ने आहिसि छि चूसप्र०॥ Jain Education Dellonal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy