SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ५२०. तमेव अविजाणंता अबुद्धा बुद्धवादिणो। बुद्धा मो त्ति य मन्नंता दूरतो ते समाधिए ॥ २५॥ ५२०. तमेव अविजाणंता० सिलोगो । तमिति तद् द्विविधं प्रदीपभूतं धर्म न बुद्धा अबुद्धाः बुद्धवादिनश्च बुद्ध-| म्मन्याश्चाऽऽत्मानं बुद्धा मो ति य मन्नंता अण्णाणिणो अविरया तिण्णि तेसट्ठा पावातियसदा एवमस्माकं मोक्षसमाधिभविष्यति' इति दूरतस्ते समाधिए । कथम् ? इहलोकेऽपि तावं तेऽनेकाग्रत्वात् समाधि न लभन्ते कुतस्तर्हि परमसमाधि मोक्षम् ? । तद्यथा-शाक्याः अबुद्धा बुद्धवादिनः सुखेन सुखमिच्छन्ति, इहलोकेऽपि तावद् प्रामव्यापारैर्न सुखमाखादयन्ति, कुतस्तर्हि परमसमाधिसुखमिति ? । उक्तं हि-"तत्रैकाग्रं कुतो ध्यानं, यत्राऽऽरम्भ-परिग्रहः ?।" [ इति । अतस्ते चतुविधाए भावणाए दूरतः ॥ २५ ॥ इतश्च दूरतः ५२१. ते य बीयोदगं चेव तमुद्दिस्सा य जंकडं। झोणं णाम झियायंति अखेतण्णा असमाहिता ॥ २६ ॥ ५२१. ते य बीयोदगं चेव० सिलोगो । बीयाणि सचेतणाणि शाल्यादीनाम् , श्रु(? शी)तमपि च उदकं सचेतनमेव, | हरिद्रा-कक्कोदकवत्, तमुद्दिश्य च कृतं उपासकादिभिः, स्वयं च पाचयन्ति पक्षचारिकादयः, तेषां हि पक्षे चारिका भवन्ति, १ बुद्धमाणिणो खं १ ख २ पु १ पु २ वृ• दी० ॥ २ अंतर ते समाहिते खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ प्रावादुकशतानि ॥ ४ तावद् अने सं० वा. मो० ॥ ५भोच्चा झाणं झि खं १ खं २ पु १ पु २ वृ० दी० ॥ ६°णाऽस खं १ पु१ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy