SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो ११ मग्गज्झयणं ॥२४१॥ समयं ति, समता "जध मम ण पियं दुक्खं०” गाधा [अनुयो० पत्र २५६ ] अथवा यथा हिंसितस्य दुःखमुत्पद्यते मम, एवमभ्याख्यातस्यापि चोरियातो वाऽस्य दुःखमुत्पद्यते, एवमन्येषामपि इत्यतो अहिंसासमयं चेव । अधवा दबतो खेत्ततो कालतो भावतो हिंसा भवति, एवं शेषाण्यपि, एतावांश्चैष ज्ञानविषयः यदुत हिंसायाश्रवद्वारोपरतिः ॥ १० ॥ क्षेत्रप्राणातिपातं तु प्रतीत्यापदिश्यते५०६. उड्डमहं तिरियं च जे केति तस-थावरा। सव्वत्थ विरतिं कुजा संति णिव्वाणमाहियं ॥११॥ ५०६. उड्डमहं तिरियं च० सिलोगो । प्रज्ञापकं प्रतीत्य उहुं अधं तिरियं च पूर्ववत् । सव्वत्थ विरतिं कुजा इहापि तावद् निर्वाणं भवति । कथम् ?, अहिंसको हि न हि हिंसक इव सर्वस्योद्वेजको भवति, उपशान्तवैरत्वाच्च न कस्यचिदपि बिभेति । किञ्च-"तणसंथारणिवण्णो वि मुणिवरो भट्टराग-मय-दोसो।" संस्तारका. गा० ४८] किमु मोक्खो ?, एवं निर्वाणं भवतीत्याख्यातम् ॥ ११ ॥ ५०७. पभू दोसे 'णिरे किच्चा ण विरुज्झेज केणइ। मणसा वयसा चेव कायसा चेव अंतसो ॥१२॥ १ उड्डमहे ति खं १। उहुं अहे य तिखं २ पु १ पु२॥२विरइयं खं २॥ ३विज्जा खं १ ख २ पु१पु २० दी.॥ ४णिराकिच्चा खं १ पु १ पु २ वृ० बी० । णिरिक्खेत्ता खं २॥ ॥२४१॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy