SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो १ समयज्झ ॥१५॥ FOXOXOXOXOXOXXXX यण पर्यसम्बन्धेन योजितः, अयुज्यमानास्तु अपार्थक-निरर्थकादयो न योजिताः। तो बहुविधप्पगारा जुत्त त्ति गद्यं पद्यं कथ्यं गेयं चउबिहेण जातिबंधेण पयुत्ता, अथवा प्रतिज्ञादिपञ्चावयवविशेषेण प्रयुक्ताः । ते पुण ससमयजुत्ता अणादीया, सम्प्रतिकालं तावत् प्रतीत्य सङ्ख्येयानि पदानि । कधं पुण ते अणंता गमा अणता पन्जवा?, अतीता-ऽणागतं कालं पडुच्च अणंता गमा अणंता पजवा, पण्णवगं वा पडुच्च अणंता गमा अणंता पजवा, जेण चोद्दसपुत्वी चोइसपुव्विस्स छट्ठाणपडिओ । गम्यते अनेनार्थ इति गमकः । गणधरा पुणो सव्वे अक्खरलद्धितो मतिलद्धिओ य तुल्ला, यथा तुल्यवर्ति-स्नेहाः प्रदीपाः प्रकाशेन तुल्या आदित्या वा तथाऽक्षर-मतिलाभाभ्यां तुल्याः । अथवा यथा आदित्यः स्वभावतः प्रकाशयति एवं गणधरा अपि गणनिर्वर्त्तकस्य कर्मण उदयाद् गणधारित्वं कुर्वन्ति ।। १८ ॥ एत्थ पुण इमाओ वि गाधाओ भाणितवाओ'कताकतं १ केण कतं २ केसु य दब्वेसु कीरती वा वि ३ । काहे व कारओ ४ णयतो ५ करणं कतिविधं ६ कधं ॥१॥ [आव० नि० गा० १०२७ पत्र ४६७-१ । विशेषा० गा० ३३६३] एताणि सत्त पयाई । तथा ( तत्थ ) सुत्तकडं किं कतं कज्जति अकयं कजति ?, जं भणियं किं उप्पण्णं कज्जति अणुप्पण्णं कजति ? । एत्थ णएहिं मम्गणं-केइ उप्पण्णं इच्छंति, केइ अणुप्पण्णं ति । ते य णेगमादी सत्त मूलणया । तत्थ णेगमोतत्थाऽऽदिणेगमस्स अणुप्पण्णं कीरति, णो उप्पण्णं कीरति । कम्हा ?, जधा पंचत्थिकाया णिच्चा एवं सूतकडं पि ण कयादि पढमुद्देसो ॥१५॥ १ एतत्सप्तपदव्याख्यासमानार्थका आवश्यकचूर्णिरवश्यमवलोकनीया, भाग १ पत्र ५०२ तथा ६०१-४ ॥ Jain Educa t ional For Private & Personal Use Only wjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy