________________
अक्खरगुण-मतिसंघातणाए कम्मपरिसाडणाए य ।
तदुभयजोगेण कयं सुत्तमिणं तेण सुत्तकडं ॥ १७ ॥ अक्खरगुणमतिसंघातणाए० गाथा । अक्खरगुणो णाम एकैकमनन्तपर्यायमक्षरम् , अक्षराभिलापो वा अक्षरगुणः, असौ ह्यमिलाप्योऽर्थो न शक्यते अक्षरमन्तरेण प्रकाशयितुम् , प्रदीवमन्तरेणेव तमसि घट इत्यतोऽभिलाप्य एवाक्षरगुणः । मति ति मतिणाणविसुद्धताए सव्वे वि समा, अक्षरसंघातणाए लद्धितो वि सव्वे समा, सुत्तकरणं कम्मणिज्जरं च पडुच्च सव्वे समा । अधवा जधा जधा अक्षराणि मतिविसुद्धताए संघाएंति तथा तधा णिजरा भवति । तदुभययोगेणं ति मतिणाणेणं वाइएण य जोगेणं ति कृतं सूत्रकृतं सूत्रकडं ॥ १७ ॥ सूचनाद्वा सूत्रम्
सुत्तेण सूइत त्ति य अत्था तह सूइता य जुत्ता य ।
तो बहुविधप्पजुत्ता ससमयजुत्ता अणादीया ॥ १८ ॥ सूयगडं ति गयं । सुत्तेण सूइत त्ति य० गाधा । 'मुइता' प्रोता इत्यर्थः, उपलब्धव्या वा । ते सुत्तपदेण अत्थपदा सूइता सूत्राणुसारेण ज्ञायन्त इति, नासूत्रोऽर्थो वै विद्यते, तेन पुनयुज्यमाना योजिताः नायुज्यमानाः, यो हि येनार्थेन सह घटते स तथैव पूर्वा
१°महसंघाडणाए खं २ । "मइसंजोगणाय खं १॥ २पडिसा खं १॥ ३ अक्षरमतिगुणसं चूसप्र० ॥ ४'योगेणं ति वाइएण माणसेण य जोगेणं ति कृतं सूत्रकृतं सूत्रकृतं सूत्रं सूत्रकृतं सूचनाद्वा मु०॥ ५ सुत्तिय च्चिय खं २ पु २ वृ०॥ ६°विहं पउत्ता सं ११०॥ ७त्ता पया पसिद्धा अणा खं १ ख २ पु २०॥ ८ विपद्यते पु० से० ॥ ९ माना उपलब्धव्याः , यो हि वा० मो० ॥
Jain Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org.