SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं १समयज्झ यण पढमुद्देसो ॥१४॥ घेत्तुं च सुहं सुहगुणण-धारणा दातु पुच्छिउं चेव । एतेण कारणेणं जीतं ति कतं गणधरेहिं ॥ १॥ [भाव०नि० गा० ९१] अज्झवसाणेण कतं ति पसत्थेहिं अज्झवसाणेहिं कतं, ण पूया-सकार-वित्तिहेतुं वा । उक्तं हि-"पंचहिं ठाणेहिं | सुत्तं अधिजेज्ज, तं जहा–णाणट्ठताए०" [ स्थानाङ्गसूत्र सू० ४६८ पत्र ३५०-२] ॥ १५ ॥ वइजोगेण पभासितमणेगजोगकरणाण साधूणं । तो वइजोगेण कतं जीवस्स सभावियगुणेहिं ॥ १६ ॥ वईजोगेण पभासित० गाधा । यद् भगवान भाषते स वाग्योग एव, [न] श्रुतम् , श्रुतस्य क्षायोपशमिकत्वादित्युक्तम् , वाग्योगस्तु नामप्रत्ययत्वादौदयिकः, विज्ञानमप्यस्य क्षायिकत्वात् केवलम् , शब्दस्तु पुद्गलात्मकत्वाद् द्रव्यश्रुतमात्रम् , अतो न भावश्रुतमिति, अतो वइजोगेण अरहता अत्थो पगारेहिं भासितो पभासिओ। केसिं ? अणेगजोगकरणाण साधूर्ण । ते य के ?, गणधरा । कधं पुणेते अणेगजोगकरणा ?, उच्यते-जतो अणेगविधलद्धिसंपण्णा, तं जधा-कोटबुद्धी बीयबुद्धी पयाणुसारी खीर-सप्पि-मधुआसवा । तो वइजोगेण कतं ति, तित्थगरेहिं वइजोगपभासितेहि गणधरेहिं वइजोगेण चेव सुत्तीकतं । तं पुण जीवस्स सभावियगुणेहिं ति पागतभासा, एस स्वभावगुणः, वैकृतस्तु संस्कृतभाषा, आगन्तुक इत्यर्थः ॥ १६ ॥ तं च पुण एवं गहितं १ "णाणवयाते १ दंसणट्ठयाते २ चरित्तद्वयाते ३ विग्गहविमोतणट्ठयाते ४ अहत्थे वा भावे जाणिस्सामीति कठ्ठ ५।" इति पूर्णः पाठः ॥ |२°जोगंधराण साखं १ खं २ पु २० ॥ ३ गुणेणं खं १ ख २ पु २ वृ०॥ ४ वइजोगो पभातिसति० चूसप्र०॥ ॥१४॥ Jain Educat i onal For Private & Personal Use Only Mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy