________________
[मंदाणुभावेसु कतं ] । बंधणे ति किं बंधतेहिं कतं णिज्जरंतेहिं कतं?, तदावरणिज्जाई पडुच्च णो बंधतेहिं कतं । णो णिवत्तंतेहिं, [णो] णिकायतेहिं अणिकायंतेहिं, णो दीघीकरेंतेहिं हुस्सीकरेंतेहिं, उत्तरपगडीसंकमं करेंतेहि वि अकरेंतेहि वि कतं । तदावरणिज्जाई कम्माई अणुदीरेंतेहिं सेसाई उदीरेंतेहि वि अणुदीरेंतेहि वि कयं । उदए त्ति केसिंच उदए वटुंतेहि केसिंच अणुदए, पुरिसवेदे वटुंतेहिं कतं । उपसमे त्ति केसिंच उपसमे केसिंच अणुवसमे, अथवा उवसमे त्ति खयोवसमिए भावे वट्टतेहिं कतं । कर्तार एव तस्योपदिश्यन्ते ॥ १४ ॥ कथं पुण तेहिं कतं?
सोतूण जिणवरमतं गणधारी कातु तक्खओवसमं ।
___ अज्झवसाणेण कतं सुत्तमिणं तेण सुत्तगर्ड ॥ १५॥ सोतूण जिणवरमतं० गाधा। तव-णियम-णाणरुक्खं आरूढो केवली अमितणाणी । तो मुअइ णाणबुद्धिं भवियजणविबोधणट्ठाए ॥ १॥ तं बुद्धिमएण पडेण गणधरा गेण्हिउं गिरवसेसं । तित्थकरभासिताई गंथंति ततो पवयणट्ठा ॥ २॥
[आवनि. गा० ८९-९०] एयं गणधरसलद्धिएहिं कृतं, सेसाणं गणधरवजाणं पुव्वकतं अधिजतेहिं तदावरणिजाणं कम्माणं खयोवसमं काऊण कतं ति । एवं गणधरेहिं कृते को गुणः ?, उच्यते
१सूयगडं खं २ पु २॥
Jain Education
For Private & Personal Use Only
Linelibrary.org