________________
पढमो सुयक्खंधो
बुण्णिजयं सूयगडंग
सुत्तं ॥१३॥
गच्छत्येव, एवं त्रिविधमपि तस्य भवति । सुभा-सुमे ज्झाणे त्ति जं सम्मट्ठिी करेति । एत्थ वि सुतकरणे ससमयसुतेण पगतं, णो परसमयेण सुतेणं । अज्झवसायेणं सुभेण गणधरेहिं कतं । एवं ताव गणधराणं मूलकरणं, तस्सिस्साणं तु उत्तरकरणं । अथवा तेसिमवि मूलकरणं घडेति, यदुत अपूर्वमेव पठन्ति । वक्तारोऽपि च भवन्ति-अनेन साधुना आचारः कृत इति । यत्तु विस्मृतं पुनः संस्क्रियते तदुत्तरकरणमस्य ॥ १३ ॥
उक्तं करणम् । इदानीं कारकः-ज्ञान-दर्शन-चारित्रसंयुक्ता गणधरा एव कारकाः । तदेव च क्रियमाणं सूत्रं "कज्जमाणे कडे" [ भग० श० ९ उ० ३३ सू० ३८६ पत्र ४८५-१] त्ति काऊणं कडं भवति । तं पुण गणधरेहिं किं उक्कोसकालहितीएहिं कम्मेहिं वट्टमाणेहिं कतं ? जधण्णहितीएहिं० ? अजहण्णमणुकोसहितीएहिं० ? एत्थ गाधा
* ठिति अणुभावे बंधण णिकायण णिवत्त दीह हुस्से य ।
संकम उदीरणाए उदए वेदे उवसमे य ॥१४॥ ठिति त्ति अजहण्णमणुकोसहितीएहिं कम्मेहिं वट्टमाणेहिं कतं । तेहिं पुण किं तिव्वाणुभावेसु मंदाणुभावेसु ?
१ समयज्झ
यणं पढमुद्देसो
FoXXXXXXXXXXX
॥१३॥
१हुस्सेसु खं १। हस्सेसु खं २ पु २॥२“तत्र कर्म स्थिति प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति । तथा 'अनुभावः' विपाकस्तदपेक्षया मन्दानुभावैः । तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः। तथाऽनिकाचयद्भिः, एवं निधत्तावस्थामकुर्वद्भिः । तथा दीर्घस्थितिकाः कर्मप्रकृतीहसीयसीर्जनयद्भिः । तथा उत्तरप्रकृतीबध्यमानासु सङ्गमयद्भिः, तथा उदयवां कर्मणामुदीरणां विदधानः, अप्रमत्तगुणस्थैस्तु साता-ऽसाता-sऽयूंध्यनुदीरयद्भिः । तथा मनुष्यगति-पञ्चेन्द्रियजात्यौदारिकशरीर-तदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः । तथा वेदमङ्गीकृत्य पुवेदे सति । तथा 'उवसमे' त्ति सूचनात् स्त्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताज हब्धमिति ॥” इति शीलाङ्कटीका ॥
Jain Educa
t
ional
For Private & Personal Use Only
vAn jainelibrary.org,