SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ * दोण्हं तिण्हं चतुण्डं पंचण्डं वा वण्णाणं संयोगविसेसेणं उप्पजते, जहा अब्भाणं अब्भरुक्खाणं संझाणं गंधव्वणगराणं इंदधणु| मादीणं ति । ते पुण थिरा अथिरा वा । थिर त्ति ते केच्चिरं कालं भवंति ?, जधण्णेणं एक समयं उक्कोसेणं जच्चिरं कालं। अथिरा उत्पत्त्यनन्तरविनाशिनः कालान्तरावस्थायिनश्च सन्ध्यारागादयः । ये तु परमाण्वादिषु स्थिरास्ते असङ्ख्येयमपि कालं भवन्ति । तथा च छायां प्राप्य छायात्वेन परिणमन्ति, पुद्गलाण विस्रसापरिणामादेव । एवमुष्णमपि तथैव, विश्रसापरिणामादेव । प्रायोगिकमपि स्थिर (क्षीरं) भूत्वा दधि-मस्तु-किलाटा-ऽनिष्ट-नवनीत-घृतत्वेन परिणमति ॥ १२ ॥ भणितं भावकरणं । एत्थ भावकरणेण अधियारो । तत्थ णिज्जुत्तिगाथा * मूलकरणं पुण सुते तिविधे जोगे सुभा-ऽसुमे झाणे।। ससमयसुतेण पगयं अज्झवसाणेण य सुभेणं ॥१३॥ सुते मूलकरणं दुविधं लोइयसुतकरणं लोउत्तरियसुतकरणं च । तत्थ लोए ताव जो जस्स सत्थस्स कत्ता, यथा सलसा यज्ञवल्कश्च तन्तुग्रीवश्च, अस्माकमपि गणधरैब्धम् । तत् कतरेण योगेन कृतम् ?, उच्यते-त्रिविधेनापि मनसा तावदुपयुक्तः, वाचा भाषते, कायेन प्रगृहीताञ्जलिः तीर्थकराभिमुख उत्कुटुकः । भङ्गिकश्रुतोपयुक्तस्य वा त्रिविध उपयोगो भवति । एवमीर्यासमितस्यापि त्रियोगतैकेकाले भवति, मनसा तावत् पथ्युपयुक्तः, वाचा किञ्चित् पृष्ठो व्याकरोति, कायेन १"सामान्यपूर्वका हि लोके विशेषा दृष्टाः, तद्यथा-क्षीरपूर्वका दधि-मस्तु-द्रप्स-नवनीत-घृता-sरिष्ट-किलाट-कूर्चिकाभावाः ।" इति नयचक्रवृत्ती पत्र ३२१ पं० १४ ॥ २ तैय कालो भ° चूसप्र. ॥ ३सूयगडं Jain Educat d ational For Private & Personal Use Only Anjalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy