________________
णाऽऽसी ण कदाइ ण भवइ ण कयाइ ण भविस्सति, भूवं च भवइ य भविस्सति य, धुवे णितिए अक्खए अब्बए अवहिए णिचे, ण एस भावो केणइ उप्पायिते त्ति कट्ट । जया वि भरधेरवतेसु वासेसु वोच्छिज्जति तया वि महाविदेहे वासे अवोच्छिण्णमेव । सेसाणं णेगमाण छह य संगहादीणं णयाणं उप्पण्णं कीरति, जेण पण्णरससु वि कम्मभूमीसु पुरिसं पडुप उप्पजति । जति उप्पण्णं तिविधेणं सामित्तेणं उप्पण्णं-समुट्ठाणसामित्तेण १ वायणासा० २ लद्धीसा० ३॥ एत्थ को णयो के समुप्पत्तिं इच्छति ?, तत्थ जे पढमवज्जा णेगमा संगह-ववहारा [य] ते तिविधं पि उप्पत्तिं इच्छंति-समुट्ठाणं जधा तित्थकरस्स सएणं उट्ठाणेणं १ वायणाए वायणायरियस्स णिस्साए, जधा भगवता गोतमखामी वाइतो २ लद्धीए जधा भवियस्स किंचि निमित्तं द₹णं जातिस्मरणादिगं तदावरणिजाणं कम्माणं खयोवसमेणं उप्पज्जति ३ । उज्जुसुतो समुट्ठाणं णेच्छति, किं कारणं? भगवं चेव उट्ठाणं स एव वायणायरिओ गोतमप्पभितीणं तेण दुविधं, बायणासामित्तं [लद्धिसामित्तं] च । तिण्णि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणे वि अभवियस्स ण उप्पज्जति, अभावात् । कताकतं ति गतं १। केण कयं ति य बबहारतो जिणिंदेण गणधरेहिं च । तस्सामिणा तु णिच्छयणतस्स तत्तो जतो णऽण्णं ॥१॥२।
[विशेषा० गा० ३३८२] 'केसु दब्वेसु कीरति' त्ति णेगमस्स मणुण्णेणु दब्बेसु कीरति । जधामणुण्णं भोयणं भोच्चा मणुण्णं सयणा-ऽऽसणं । मणुण्णंसि अगारंसि मणुण्णं झायते मुणी ॥ १॥
Jain Educati
o
nal
For Private & Personal Use Only
M
ainelibrary.org