SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंग १ समय यणं ॥१६॥ णेगंतेण मणुण्ण हवइ हु परिणामकारगं दव्वं । वभिचारातो सेसा विति ततो सव्वव्वेसु ॥१॥ [विशेषा० गा० ३३८६] ण सव्वपज्जवेसु, जेण "सुते ण सव्वपज्जवा" [ ] इति वचनात् । केसु दन्वेसु त्ति गतं ३ । काहे य कारओ भवति उद्दिढे चिय णेगमणयस्स कत्ताऽणधिजमाणो वि । जं कारणमुद्देसो तम्मि य कजोवतारो त्ति ॥१॥ संगह-ववहाराणं पच्चासण्णतरकारणतणतो । उद्दिटुंसि तदत्थं गुरुपयमूले समासीणो ॥ २॥ [विशेषा० गा० ३३९१-९२] उज्जुसुतस्स पढंतो अपुव्वसुतपज्जवे समये [समये] अक्कममाणो उवयुत्तस्स वा अणुवयुत्तस्स वा णो सुतं भवति, संमत्ते अज्झयणे सुयं भवति । तिण्हं सद्दणयाणं अपुव्वे सुतपज्जवे समये समये अक्कममाणस्स णियमा सम्महि हिस्स उवयुत्तस्स णो सुयं भवति, संमत्ते कारओ सुतं भवति । एत्थ गाधा अंगस्सुतोवयुत्तो कत्ता सेह-किरियाविउत्तो वि । सद्दादीण मणुण्णो परिणामो जेण सुतमतिओ॥ १॥४। पढमुद्देसो XXXXXXXXX©******* ॥१६॥ १पणं मणुण्णपरिणामकारणं दव्वं विशेषा०॥ २-३ सम्मत्ते पु०॥ ४ अंगेसु ताव युक्तो कत्ता चूसप्र० । विशेषावश्यकमहाभाष्ये सामायिकसूत्रस्याधिकारात् सामाइओवउत्तो इति पाठो वर्तते, किचात्र सूत्रकृताङ्गसूत्रस्याधिकारात् अंगस्सुतोवयुत्तो I इति पाठो निर्दिष्टोऽस्ति ॥ ५सद्दकिरियोवउत्तो वि । सद्दादीणमणण्णा परि चूसप० । किक्ष नार्य पाठो विशेषावश्यकवृत्तिकृता शकोहार्य-कोव्याचार्य-हेमचन्द्रसूरीणां सम्मतोऽस्ति ।। Jain Educatio n al For Private & Personal Use Only Girl.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy