________________
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
१ समय
यणं
॥१६॥
णेगंतेण मणुण्ण हवइ हु परिणामकारगं दव्वं । वभिचारातो सेसा विति ततो सव्वव्वेसु ॥१॥
[विशेषा० गा० ३३८६] ण सव्वपज्जवेसु, जेण "सुते ण सव्वपज्जवा" [
] इति वचनात् । केसु दन्वेसु त्ति गतं ३ । काहे य कारओ भवति
उद्दिढे चिय णेगमणयस्स कत्ताऽणधिजमाणो वि । जं कारणमुद्देसो तम्मि य कजोवतारो त्ति ॥१॥ संगह-ववहाराणं पच्चासण्णतरकारणतणतो । उद्दिटुंसि तदत्थं गुरुपयमूले समासीणो ॥ २॥
[विशेषा० गा० ३३९१-९२] उज्जुसुतस्स पढंतो अपुव्वसुतपज्जवे समये [समये] अक्कममाणो उवयुत्तस्स वा अणुवयुत्तस्स वा णो सुतं भवति, संमत्ते अज्झयणे सुयं भवति । तिण्हं सद्दणयाणं अपुव्वे सुतपज्जवे समये समये अक्कममाणस्स णियमा सम्महि हिस्स उवयुत्तस्स णो सुयं भवति, संमत्ते कारओ सुतं भवति । एत्थ गाधा
अंगस्सुतोवयुत्तो कत्ता सेह-किरियाविउत्तो वि । सद्दादीण मणुण्णो परिणामो जेण सुतमतिओ॥ १॥४।
पढमुद्देसो
XXXXXXXXX©*******
॥१६॥
१पणं मणुण्णपरिणामकारणं दव्वं विशेषा०॥ २-३ सम्मत्ते पु०॥ ४ अंगेसु ताव युक्तो कत्ता चूसप्र० । विशेषावश्यकमहाभाष्ये सामायिकसूत्रस्याधिकारात् सामाइओवउत्तो इति पाठो वर्तते, किचात्र सूत्रकृताङ्गसूत्रस्याधिकारात् अंगस्सुतोवयुत्तो I इति पाठो निर्दिष्टोऽस्ति ॥ ५सद्दकिरियोवउत्तो वि । सद्दादीणमणण्णा परि चूसप० । किक्ष नार्य पाठो विशेषावश्यकवृत्तिकृता शकोहार्य-कोव्याचार्य-हेमचन्द्रसूरीणां सम्मतोऽस्ति ।।
Jain Educatio
n
al
For Private & Personal Use Only
Girl.jainelibrary.org.