SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कत्ता णयतोऽभिहितो अथवा णयतो त्ति णीतियो यो । सामाइयहेतुपयोजकारओ सो णयो य इमो ॥२॥ आलोयणा इ १ विणये २ खेत्त ३ दिसाभिग्गहे य ४ काले य ५। रिक्ख ६ गुणसंपया वि य ७ अभिवाहारे य अट्ठमये ८ ॥३॥ [भाव० भा० गा० १७८ पत्र ४६९.२ तथा विशेषा० गा. ३३९४-९६] नयतीति नैयायिकः, गमयति एभिः प्रकारैः, एवंगुणसंपण्णाय जो सूत[क]डं देति सो णायकारी णायवादी य भवति । आलोयणा च सुतोवसंपयाय दायव्वा, पडिच्छगेणं सिस्सेणावि जति मूलगुण-उत्तरगुणा वा विराधिता ताधे उद्देसाविन्तेण णिस्सल्लेण होतव्वं १। आलोयणसुद्धस्स वि देज विणीयस्स णाविणीयस्स । ण हि दिज्जति आभरणं पलियत्तियकण्ण-हत्थस्स ॥१॥ [विशेषा० गा० ३४०१] सो विणीतो केरिसो ?, अणुरत्तो भत्तिगतो अमुयी अणुअत्तओ विसेसण्णू । उज्जुत्त अपरितंतो इच्छितमत्थं लभति साधू ॥१॥२ । विणयवतो वि य कयमंगलस्स तयविग्धपारगमणाय । देज सुकतोवयोगो देव्वादिसु सुप्पसत्येसुं ॥२॥ [विशेषा० गा० ३४०२-३] १ सूतदंडं वा• मो०॥ २ खेत्तादिसु विशेषा० ॥ Jain Educat i onal For Private Personal Use Only www.ainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy