SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं १ समयज्झ यणं पढमुद्देसो ॥१७॥X तत्थ दव्वे सालि-वीधिय-गोधुम-जवादिधण्णसमीपे, ण तु तिल-चणगादिसमीवे । खेत्तं पसत्थमपसत्थं चउच्छवणे सालिवणे पैउमसैरे कुसुमिए व वणसंडे। गंभीर साणुणाए पदाहिणजले जिणघरे वा ॥ १ ॥ दिज्ज ण उ भग्ग-झामित-सुसाण-सुण्णा-ऽमणुण्णगेहेसुं। छारंगार-कयारा-उमेज्झादीदव्वदुढेसु ॥ २ ॥ [विशेषा० गा० ३४०४-५] अधवा अस्थि काणीयि खेत्ताणि जेसु सज्झायो चेव ण कीरति, जधा वैदेसे पण्णत्ती सिंधुविसए य ण पढिज्जति मसाणादिसु वा, एवं जो जहिं ३ । इदाणिं तिणि दिसाओ अभिगिज्झ उद्दिसितव्वंपुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छेज्जा। जाए जिणादयो वा दिसाए जिणचेइआई वा ॥ १॥४। [विशेषा० गा० ३४०६] काले त्ति-इमं अंगं कालेण पढिजति राति-दिणाणं पढम-चरिमासु पोरिसीसु । अधवा उदिसंतोचाउद्दसि पण्णरसिं वज्जेज्जा अट्ठमी च णवमीं च । छडिं च चउत्थिं बारसिं चै दोण्हं पि पक्खाणं ॥ १ ॥५। [गणि० गा० • तथा विशेषा० गा० ३४०० ] १ पयुमसरे वा० मो० ॥ २°सरे पुष्फफलितवणसंडे । गंभीर साणुणादे पदाहिणावत्तउदगादी ॥ आव० चूर्णी भाग १ पत्र ६०३ ॥ ३च सेसासु देजाहि विशेषावश्यके ।। ॥१७॥ Jain Educat i onal For Private & Personal Use Only KDWjainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy