________________
XOXOX
पसत्थे वट्टति रिक्खेसु
मसिरमा पुसो तिणि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई णाणस्स ॥ १ ॥ [विशेषा० गा० ३४०८ ]
जस्स वा जं अणुकूलं । अधवा
संझागयं रविगतं विड्डेरं सम्यहं विलंबिं च । राहुहतं गहभिण्णं च वज्जए सत्त णक्खत्ते ।। १ ।। [ विशेषा० गा० ३४०९ । गणि० प्र० गा० १५ ] संझागतम कहो होति कुमत्तं विलंबिणक्खत्ते । विदुरे परविजयो आइचगते अणिव्वाणी ॥। १॥ जं सहम्मि कीर णक्खत्ते तत्थ वुग्गहो होइ । राहुहयम्मि य मरणं गभिण्णे लोहिओगालो ॥ २ ॥ [ गणि० प्र० गा० १८-१९] पण्णत्ती दिडीवातो य दिवखेत्ते उद्दिसंति ६ । गुणसंपया णाम पुव्वि विणेयो जइ विणीतो इमे य से गुणा जइ अस्थि तो उद्दिस्सति -
Jain Educationtematonal
पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो दंतो मुत्तो थिरव्वत जितिन्दिओ उज्जू ॥ १ ॥ असढो लासमाण समितो तह साधुसंगधरयो य । गुणसंपदोववेदो जोग्गो सेसो अजोग्गो तु ॥ २ ॥
१ साधुसङ्ग्रहरतः ॥
For Private & Personal Use Only
www.jainelibrary.org