SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूपगडंग सुतं ॥ २३२ ॥ स्म, अतो व्यप्रतया यावदुदिते सवितरि राज्ञा गृहीतः । यथा वा दिवि देवा दोगुंदुगा इव देवा गतं पि कालं ण याणंति । माइति ममाई, तद्यथा - मे माता मम पिता मम भ्रातेत्यादि । सहस्साइं हिंसादीनि करोति मन्दमिति मन्दः । अहो य रातो य परितप्यमाणे, सर्वतस्तप्यमानः परितप्यमानः मम्मणवणिग्वत् कायेण किस्संतो वायाए मणेण य । आर्त्तध्यानोपगतः आर्त्तः, द्रव्यार्त्तः चप्पडितः शकटचक्रद्रव्यार्तो वा भावट्टो राग-दोसेहिं । सुहु मूढो सुमूढो, सव्वत्थ वाणियगदिहंतो वक्तव्यः । अजरा - sमरवद् बालः श्यिते धनकारणात् । शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ [ ] ॥ १८ ॥ एतद्धनमुपार्जित्य राज-चौरा ऽग्नि-दायिकाद्यवशेषं अप्पं वा बहुं वा ४९०. जधाय वित्तं पसवो य सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती ते वि उवेंति घंतं, अण्णे जणा तं सि हरंति वित्तं ॥ १९ ॥ ४९०. जधाय वित्तं पसवो य सव्वं० वृत्तम् । जधाय त्ति त्यक्त्वा । वित्तं धनम् । पशवो गो-महिष्यादयः । बान्धवाः पूर्वापरसम्बद्धाः । मित्राः सहजातकादयः । लालप्पती अत्यर्थं लवति पुनः पुनर्वा लवतीति लालप्यते - हा मातः ! १ जहाहि वित्तं पसवो य सव्वे खं १ ख २ पु १ पु २ वृ० दी० ॥ २ पिया सि मित्ता खं १ ॥ ३ पती से वि य एति मोहं, अण्णे खं १ खं २ पु १ पु २ । पती से वि उवेति मोहं, अण्णे वृ० दी० ॥ ४ रित्थं खं १ ॥ Jain Education International For Private & Personal Use Only (X पढमो सुयक्खंधो १० समाहिअज्झयणं ॥ २३२ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy